Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 Izvarasya gocare yazca yIzuH khrISTaH svIyAgamanakAle svarAjatvena jIvatAM mRtAnAJca lokAnAM vicAraM kariSyati tasya gocare 'haM tvAm idaM dRDham AjJApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृतानाञ्च लोकानां विचारं करिष्यति तस्य गोचरे ऽहं त्वाम् इदं दृढम् आज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ঈশ্ৱৰস্য গোচৰে যশ্চ যীশুঃ খ্ৰীষ্টঃ স্ৱীযাগমনকালে স্ৱৰাজৎৱেন জীৱতাং মৃতানাঞ্চ লোকানাং ৱিচাৰং কৰিষ্যতি তস্য গোচৰে ঽহং ৎৱাম্ ইদং দৃঢম্ আজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ঈশ্ৱরস্য গোচরে যশ্চ যীশুঃ খ্রীষ্টঃ স্ৱীযাগমনকালে স্ৱরাজৎৱেন জীৱতাং মৃতানাঞ্চ লোকানাং ৱিচারং করিষ্যতি তস্য গোচরে ঽহং ৎৱাম্ ইদং দৃঢম্ আজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဤၑွရသျ ဂေါစရေ ယၑ္စ ယီၑုး ခြီၐ္ဋး သွီယာဂမနကာလေ သွရာဇတွေန ဇီဝတာံ မၖတာနာဉ္စ လောကာနာံ ဝိစာရံ ကရိၐျတိ တသျ ဂေါစရေ 'ဟံ တွာမ် ဣဒံ ဒၖဎမ် အာဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlE svarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyati tasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:1
35 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


kopi mahAlloko nijArthaM rAjatvapadaM gRhItvA punarAgantuM dUradezaM jagAma|


atha sa rAjatvapadaM prApyAgatavAn ekaiko jano bANijyena kiM labdhavAn iti jJAtuM yeSu dAseSu mudrA arpayat tAn AhUyAnetum Adideza|


atha sa yIzuM jagAda he prabhe bhavAn svarAjyapravezakAle mAM smaratu|


jIvitamRtobhayalokAnAM vicAraM karttum Izvaro yaM niyuktavAn sa eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtuJca so'smAn AjJApayat|


yataH svaniyuktena puruSeNa yadA sa pRthivIsthAnAM sarvvalokAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|


yasmin dine mayA prakAzitasya susaMvAdasyAnusArAd Izvaro yIzukhrISTena mAnuSANAm antaHkaraNAnAM gUDhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradine tat prakAziSyate|


asmAkaM jIvanasvarUpaH khrISTo yadA prakAziSyate tadA tena sArddhaM yUyamapi vibhavena prakAziSyadhve|


tasmin dUrIkRte sa vidharmmyudeSyati kintu prabhu ryIzuH svamukhapavanena taM vidhvaMsayiSyati nijopasthitestejasA vinAzayiSyati ca|


aham Izvarasya prabho ryIzukhrISTasya manonItadivyadUtAnAJca gocare tvAm idam AjJApayAmi tvaM kasyApyanurodhena kimapi na kurvvana vinApakSapAtam etAna vidhIn pAlaya|


kintvadhunAsmAkaM paritrAtu ryIzoH khrISTasyAgamanena prAkAzata| khrISTo mRtyuM parAjitavAn susaMvAdena ca jIvanam amaratAJca prakAzitavAn|


tvametAni smArayan te yathA niSphalaM zrotRNAM bhraMzajanakaM vAgyuddhaM na kuryyastathA prabhoH samakSaM dRDhaM vinIyAdiza|


aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati nijasvargIyarAjyaM netuM mAM tArayiSyati ca| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen|


zeSaM puNyamukuTaM madarthaM rakSitaM vidyate tacca tasmin mahAdine yathArthavicArakeNa prabhunA mahyaM dAyiSyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkAGkSante tebhyaH sarvvebhyo 'pi dAyiSyate|


paramasukhasyAzAm arthato 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyodayaM pratIkSAmahe|


yato vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tena yIzukhrISTasyAgamanasamaye prazaMsAyAH samAdarasya gauravasya ca yogyatA prAptavyA|


kintu yo jIvatAM mRtAnAJca vicAraM karttum udyato'sti tasmai tairuttaraM dAyiSyate|


tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|


yato 'nena prakAreNAsmAkaM prabhostrAtR ryIzukhrISTasyAnantarAjyasya pravezena yUyaM sukalena yojayiSyadhve|


yataH sa piturIzvarAd gauravaM prazaMsAJca prAptavAn vizeSato mahimayuktatejomadhyAd etAdRzI vANI taM prati nirgatavatI, yathA, eSa mama priyaputra etasmin mama paramasantoSaH|


ataeva he priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyate tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamaye ca tasya sAkSAnna trapiSyAmahe|


pazyata sa meghairAgacchati tenaikaikasya cakSustaM drakSyati ye ca taM viddhavantaste 'pi taM vilokiSyante tasya kRte pRthivIsthAH sarvve vaMzA vilapiSyanti| satyam Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्