Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 yo yuddhaM karoti sa sAMsArike vyApAre magno na bhavati kintu svaniyojayitre rocituM ceSTate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यो युद्धं करोति स सांसारिके व्यापारे मग्नो न भवति किन्तु स्वनियोजयित्रे रोचितुं चेष्टते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যো যুদ্ধং কৰোতি স সাংসাৰিকে ৱ্যাপাৰে মগ্নো ন ভৱতি কিন্তু স্ৱনিযোজযিত্ৰে ৰোচিতুং চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যো যুদ্ধং করোতি স সাংসারিকে ৱ্যাপারে মগ্নো ন ভৱতি কিন্তু স্ৱনিযোজযিত্রে রোচিতুং চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယော ယုဒ္ဓံ ကရောတိ သ သာံသာရိကေ ဝျာပါရေ မဂ္နော န ဘဝတိ ကိန္တု သွနိယောဇယိတြေ ရောစိတုံ စေၐ္ဋတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yO yuddhaM karOti sa sAMsArikE vyApArE magnO na bhavati kintu svaniyOjayitrE rOcituM cESTatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:4
11 अन्तरसन्दर्भाः  

ye kathAM zrutvA yAnti viSayacintAyAM dhanalobhena eेhikasukhe ca majjanta upayuktaphalAni na phalanti ta evoptabIjakaNTakibhUsvarUpAH|


tasmAdeva kAraNAd vayaM tasya sannidhau nivasantastasmAd dUre pravasanto vA tasmai rocituM yatAmahe|


khrISTo'smabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiSThata dAsatvayugena puna rna nibadhyadhvaM|


kintvIzvareNAsmAn parIkSya vizvasanIyAn mattvA ca yadvat susaMvAdo'smAsu samArpyata tadvad vayaM mAnavebhyo na rurociSamANAH kintvasmadantaHkaraNAnAM parIkSakAyezvarAya rurociSamANA bhASAmahe|


yato dImA aihikasaMsAram IhamAno mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|


trAtuH prabho ryIzukhrISTasya jJAnena saMsArasya malebhya uddhRtA ye punasteSu nimajjya parAjIyante teSAM prathamadazAtaH zeSadazA kutsitA bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्