Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 aparaM bahubhiH sAkSibhiH pramANIkRtAM yAM zikSAM zrutavAnasi tAM vizvAsyeSu parasmai zikSAdAne nipuNeSu ca lokeSu samarpaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अपरं बहुभिः साक्षिभिः प्रमाणीकृतां यां शिक्षां श्रुतवानसि तां विश्वास्येषु परस्मै शिक्षादाने निपुणेषु च लोकेषु समर्पय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অপৰং বহুভিঃ সাক্ষিভিঃ প্ৰমাণীকৃতাং যাং শিক্ষাং শ্ৰুতৱানসি তাং ৱিশ্ৱাস্যেষু পৰস্মৈ শিক্ষাদানে নিপুণেষু চ লোকেষু সমৰ্পয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অপরং বহুভিঃ সাক্ষিভিঃ প্রমাণীকৃতাং যাং শিক্ষাং শ্রুতৱানসি তাং ৱিশ্ৱাস্যেষু পরস্মৈ শিক্ষাদানে নিপুণেষু চ লোকেষু সমর্পয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အပရံ ဗဟုဘိး သာက္ၐိဘိး ပြမာဏီကၖတာံ ယာံ ၑိက္ၐာံ ၑြုတဝါနသိ တာံ ဝိၑွာသျေၐု ပရသ္မဲ ၑိက္ၐာဒါနေ နိပုဏေၐု စ လောကေၐု သမရ္ပယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 aparaM bahubhiH sAkSibhiH pramANIkRtAM yAM zikSAM zrutavAnasi tAM vizvAsyESu parasmai zikSAdAnE nipuNESu ca lOkESu samarpaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:2
33 अन्तरसन्दर्भाः  

tadAnIM sa kathitavAn, nijabhANDAgArAt navInapurAtanAni vastUni nirgamayati yo gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadeSTAraH|


tataH prabhuH provAca, prabhuH samucitakAle nijaparivArArthaM bhojyapariveSaNAya yaM tatpade niyokSyati tAdRzo vizvAsyo boddhA karmmAdhIzaH kosti?


kiJca dhanAdhyakSeNa vizvasanIyena bhavitavyametadeva lokai ryAcyate|


ya IzvaraH sarvvadA khrISTenAsmAn jayinaH karoti sarvvatra cAsmAbhistadIyajJAnasya gandhaM prakAzayati sa dhanyaH|


vayaM nijaguNena kimapi kalpayituM samarthA iti nahi kintvIzvarAdasmAkaM sAmarthyaM jAyate|


asmAkaM priyaH sahadAso yuSmAkaM kRte ca khrISTasya vizvastaparicArako ya ipaphrAstad vAkyaM


mahyaM zaktidAtA yo'smAkaM prabhuH khrISTayIzustamahaM dhanyaM vadAmi|


he putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAni tadanusArAd aham enamAdezaM tvayi samarpayAmi, tasyAbhiprAyo'yaM yattvaM tai rvAkyairuttamayuddhaM karoSi


prAcInagaNahastArpaNasahitena bhaviSyadvAkyena yaddAnaM tubhyaM vizrANitaM tavAntaHsthe tasmin dAne zithilamanA mA bhava|


etAni vAkyAni yadi tvaM bhrAtRn jJApayestarhi yIzukhrISTasyottamH paricArako bhaviSyasi yo vizvAso hitopadezazca tvayA gRhItastadIyavAkyairApyAyiSyase ca|


kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAJcAMzI mA bhava| svaM zuciM rakSa|


vizvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUto 'bhavaH, bahusAkSiNAM samakSaJcottamAM pratijJAM svIkRtavAn|


mamopadezaH ziSTatAbhiprAyo vizvAso rdharyyaM prema sahiSNutopadravaH klezA


kintu tvaM yad yad azikSathAH, yacca tvayi samarpitam abhUt tasmin avatiSTha, yataH kasmAt zikSAM prApto'si tad vetsi;


ato hetoH sa yathA kRpAvAn prajAnAM pApazodhanArtham IzvaroddezyaviSaye vizvAsyo mahAyAjako bhavet tadarthaM sarvvaviSaye svabhrAtRNAM sadRzIbhavanaM tasyocitam AsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्