Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 yazca vizvAsaH prathame loyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntare'pi tiSThatIti manye

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যশ্চ ৱিশ্ৱাসঃ প্ৰথমে লোযীনামিকাযাং তৱ মাতামহ্যাম্ উনীকীনামিকাযাং মাতৰি চাতিষ্ঠৎ তৱান্তৰেঽপি তিষ্ঠতীতি মন্যে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যশ্চ ৱিশ্ৱাসঃ প্রথমে লোযীনামিকাযাং তৱ মাতামহ্যাম্ উনীকীনামিকাযাং মাতরি চাতিষ্ঠৎ তৱান্তরেঽপি তিষ্ঠতীতি মন্যে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယၑ္စ ဝိၑွာသး ပြထမေ လောယီနာမိကာယာံ တဝ မာတာမဟျာမ် ဥနီကီနာမိကာယာံ မာတရိ စာတိၐ္ဌတ် တဝါန္တရေ'ပိ တိၐ္ဌတီတိ မနျေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yazca vizvAsaH prathamE lOyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntarE'pi tiSThatIti manyE

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:4
19 अन्तरसन्दर्भाः  

tathA yUyamapi sAmprataM zokAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tena yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam AnandaJca kopi harttuM na zakSyati|


pUrvve mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnando janiSyate|


phalataH sarvvathA namramanAH san bahuzrupAtena yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhoH sevAmakaravaM|


iti heto ryUyaM sacaitanyAH santastiSTata, ahaJca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bodhayituM na nyavartte tadapi smarata|


yato yuSmAkaM mama ca vizvAsena vayam ubhaye yathA zAntiyuktA bhavAma iti kAraNAd


aparam ahaM khrISTayIzoH snehavat snehena yuSmAn kIdRzaM kAGkSAmi tadadhIzvaro mama sAkSI vidyate|


yataH sa yuSmAn sarvvAn akAGkSata yuSmAbhistasya rogasya vArttAzrAvIti buddhvA paryyazocacca|


he bhrAtaraH manasA nahi kintu vadanena kiyatkAlaM yuSmatto 'smAkaM vicchede jAte vayaM yuSmAkaM mukhAni draSTum atyAkAGkSayA bahu yatitavantaH|


tvaM hemantakAlAt pUrvvam AgantuM yatasva| ubUlaH pUdi rlInaH klaudiyA sarvve bhrAtarazca tvAM namaskurvvate|


aparaJca yuSmAkam Anando yat sampUrNo bhaved tadarthaM vayam etAni likhAmaH|


teSAM netrebhyazcAzrUNi sarvvANIzvareNa pramArkSyante mRtyurapi puna rna bhaviSyati zokavilApaklezA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|


yataH siMhAsanAdhiSThAnakArI meSazAvakastAn cArayiSyati, amRtatoyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, Izvaro'pi teSAM nayanabhyaH sarvvamazru pramArkSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्