Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:15 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 asmAkaM prabho rdIrghasahiSNutAJca paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtre paulAya yat jJAnam adAyi tadanusAreNa so'pi patre yuSmAn prati tadevAlikhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अस्माकं प्रभो र्दीर्घसहिष्णुताञ्च परित्राणजनिकां मन्यध्वं। अस्माकं प्रियभ्रात्रे पौलाय यत् ज्ञानम् अदायि तदनुसारेण सोऽपि पत्रे युष्मान् प्रति तदेवालिखत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অস্মাকং প্ৰভো ৰ্দীৰ্ঘসহিষ্ণুতাঞ্চ পৰিত্ৰাণজনিকাং মন্যধ্ৱং| অস্মাকং প্ৰিযভ্ৰাত্ৰে পৌলায যৎ জ্ঞানম্ অদাযি তদনুসাৰেণ সোঽপি পত্ৰে যুষ্মান্ প্ৰতি তদেৱালিখৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অস্মাকং প্রভো র্দীর্ঘসহিষ্ণুতাঞ্চ পরিত্রাণজনিকাং মন্যধ্ৱং| অস্মাকং প্রিযভ্রাত্রে পৌলায যৎ জ্ঞানম্ অদাযি তদনুসারেণ সোঽপি পত্রে যুষ্মান্ প্রতি তদেৱালিখৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အသ္မာကံ ပြဘော ရ္ဒီရ္ဃသဟိၐ္ဏုတာဉ္စ ပရိတြာဏဇနိကာံ မနျဓွံ၊ အသ္မာကံ ပြိယဘြာတြေ ပေါ်လာယ ယတ် ဇ္ဉာနမ် အဒါယိ တဒနုသာရေဏ သော'ပိ ပတြေ ယုၐ္မာန် ပြတိ တဒေဝါလိခတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 asmAkaM prabhO rdIrghasahiSNutAnjca paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtrE paulAya yat jnjAnam adAyi tadanusArENa sO'pi patrE yuSmAn prati tadEvAlikhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:15
27 अन्तरसन्दर्भाः  

vipakSA yasmAt kimapyuttaram ApattiJca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jJAnaJca yuSmabhyaM dAsyAmi|


tatkAraNAd vayam ekamantraNAH santaH sabhAyAM sthitvA prabho ryIzukhrISTasya nAmanimittaM mRtyumukhagatAbhyAmasmAkaM


kintvIzvarastasya sahAyo bhUtvA sarvvasyA durgate rakSitvA tasmai buddhiM dattvA misaradezasya rAjJaH phirauNaH priyapAtraM kRtavAn tato rAjA misaradezasya svIyasarvvaparivArasya ca zAsanapadaM tasmai dattavAn|


tato 'naniyo gatvA gRhaM pravizya tasya gAtre hastArpraNaM kRtvA kathitavAn, he bhrAtaH zaula tvaM yathA dRSTiM prApnoSi pavitreNAtmanA paripUrNo bhavasi ca, tadarthaM tavAgamanakAle yaH prabhuyIzustubhyaM darzanam adadAt sa mAM preSitavAn|


aparaM tava manasaH parivarttanaM karttum izvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkaroSi?


ekasmai tenAtmanA jJAnavAkyaM dIyate, anyasmai tenaivAtmanAdiSTaM vidyAvAkyam,


taccAsmAbhi rmAnuSikajJAnasya vAkyAni zikSitvA kathyata iti nahi kintvAtmato vAkyAni zikSitvAtmikai rvAkyairAtmikaM bhAvaM prakAzayadbhiH kathyate|


Izvarasya prasAdAt mayA yat padaM labdhaM tasmAt jJAninA gRhakAriNeva mayA bhittimUlaM sthApitaM tadupari cAnyena nicIyate| kintu yena yannicIyate tat tena vivicyatAM|


arthataH pUrvvaM mayA saMkSepeNa yathA likhitaM tathAhaM prakAzitavAkyenezvarasya nigUDhaM bhAvaM jJApito'bhavaM|


teSAM pApinAM madhye'haM prathama AsaM kintu ye mAnavA anantajIvanaprAptyarthaM tasmin vizvasiSyanti teSAM dRSTAnte mayi prathame yIzunA khrISTena svakIyA kRtsnA cirasahiSNutA yat prakAzyate tadarthamevAham anukampAM prAptavAn|


yuSmAkaM kasyApi jJAnAbhAvo yadi bhavet tarhi ya IzvaraH saralabhAvena tiraskAraJca vinA sarvvebhyo dadAti tataH sa yAcatAM tatastasmai dAyiSyate|


kintUrddhvAd AgataM yat jJAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTaJca bhavati|


purA nohasya samaye yAvat poto niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA te'nAjJAgrAhiNo'bhavan| tena potonAlpe'rthAd aSTAveva prANinastoyam uttIrNAH|


yuSmAkaM saralabhAvaM prabodhayitum ahaM dvitIyam idaM patraM likhAmi|


kecid yathA vilambaM manyante tathA prabhuH svapratijJAyAM vilambate tannahi kintu ko'pi yanna vinazyet sarvvaM eva manaHparAvarttanaM gaccheyurityabhilaSan so 'smAn prati dIrghasahiSNutAM vidadhAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्