Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:10 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 kintu kSapAyAM caura iva prabho rdinam AgamiSyati tasmin mahAzabdena gaganamaNDalaM lopsyate mUlavastUni ca tApena galiSyante pRthivI tanmadhyasthitAni karmmANi ca dhakSyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু ক্ষপাযাং চৌৰ ইৱ প্ৰভো ৰ্দিনম্ আগমিষ্যতি তস্মিন্ মহাশব্দেন গগনমণ্ডলং লোপ্স্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে পৃথিৱী তন্মধ্যস্থিতানি কৰ্ম্মাণি চ ধক্ষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু ক্ষপাযাং চৌর ইৱ প্রভো র্দিনম্ আগমিষ্যতি তস্মিন্ মহাশব্দেন গগনমণ্ডলং লোপ্স্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে পৃথিৱী তন্মধ্যস্থিতানি কর্ম্মাণি চ ধক্ষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု က္ၐပါယာံ စော်ရ ဣဝ ပြဘော ရ္ဒိနမ် အာဂမိၐျတိ တသ္မိန် မဟာၑဗ္ဒေန ဂဂနမဏ္ဍလံ လောပ္သျတေ မူလဝသ္တူနိ စ တာပေန ဂလိၐျန္တေ ပၖထိဝီ တန္မဓျသ္ထိတာနိ ကရ္မ္မာဏိ စ ဓက္ၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu kSapAyAM caura iva prabhO rdinam AgamiSyati tasmin mahAzabdEna gaganamaNPalaM lOpsyatE mUlavastUni ca tApEna galiSyantE pRthivI tanmadhyasthitAni karmmANi ca dhakSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:10
36 अन्तरसन्दर्भाः  

nabhomedinyo rluptayorapi mama vAk kadApi na lopsyate|


dyAvApRthivyo rvicalitayoH satyo rmadIyA vANI na vicaliSyati|


aparaJca kasmin kSaNe caurA AgamiSyanti iti yadi gRhapati rjJAtuM zaknoti tadAvazyaM jAgran nijagRhe sandhiM karttayituM vArayati yUyametad vitta|


aparam asmAkaM prabho ryIzukhrISTasya divase yUyaM yannirddoSA bhaveta tadarthaM saeva yAvadantaM yuSmAn susthirAn kariSyati|


sa naraH zarIranAzArthamasmAbhiH zayatAno haste samarpayitavyastato'smAkaM prabho ryIzo rdivase tasyAtmA rakSAM gantuM zakSyati|


yUyamitaH pUrvvamapyasmAn aMzato gRhItavantaH, yataH prabho ryIzukhrISTasya dine yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati|


yato rAtrau yAdRk taskarastAdRk prabho rdinam upasthAsyatIti yUyaM svayameva samyag jAnItha|


kintu he bhrAtaraH, yUyam andhakAreNAvRtA na bhavatha tasmAt taddinaM taskara iva yuSmAn na prApsyati|


ataH sarvvairetai rvikAre gantavye sati yasmin AkAzamaNDalaM dAhena vikAriSyate mUlavastUni ca tApena galiSyante


tasyezvaradinasyAgamanaM pratIkSamANairAkAGkSamANaizca yUSmAbhi rdharmmAcArezvarabhaktibhyAM kIdRzai rlokai rbhavitavyaM?


kintvadhunA varttamAne AkAzabhUmaNDale tenaiva vAkyena vahnyarthaM gupte vicAradinaM duSTamAnavAnAM vinAzaJca yAvad rakSyate|


ye ca svargadUtAH svIyakartRtvapade na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramaye 'dhaHsthAne sadAsthAyibhi rbandhanairabadhnAt|


tataH zuklam ekaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTo 'pi dRSTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


anantaraM navInam AkAzamaNDalaM navInA pRthivI ca mayA dRSTe yataH prathamam AkAzamaNDalaM prathamA pRthivI ca lopaM gate samudro 'pi tataH paraM na vidyate|


ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi kiJca kasmin daNDe upasthAsyAmi tanna jJAsyasi|


AkAzamaNDalaJca saGkucyamAnagrantha_ivAntardhAnam agamat giraya upadvIpAzca sarvve sthAnAntaraM cAlitAH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्