Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 he priyatamAH, yUyaM yathA pavitrabhaviSyadvaktRbhiH pUrvvoktAni vAkyAni trAtrA prabhunA preritAnAm asmAkam AdezaJca sAratha tathA yuSmAn smArayitvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे प्रियतमाः, यूयं यथा पवित्रभविष्यद्वक्तृभिः पूर्व्वोक्तानि वाक्यानि त्रात्रा प्रभुना प्रेरितानाम् अस्माकम् आदेशञ्च सारथ तथा युष्मान् स्मारयित्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে প্ৰিযতমাঃ, যূযং যথা পৱিত্ৰভৱিষ্যদ্ৱক্তৃভিঃ পূৰ্ৱ্ৱোক্তানি ৱাক্যানি ত্ৰাত্ৰা প্ৰভুনা প্ৰেৰিতানাম্ অস্মাকম্ আদেশঞ্চ সাৰথ তথা যুষ্মান্ স্মাৰযিৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে প্রিযতমাঃ, যূযং যথা পৱিত্রভৱিষ্যদ্ৱক্তৃভিঃ পূর্ৱ্ৱোক্তানি ৱাক্যানি ত্রাত্রা প্রভুনা প্রেরিতানাম্ অস্মাকম্ আদেশঞ্চ সারথ তথা যুষ্মান্ স্মারযিৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ပြိယတမား, ယူယံ ယထာ ပဝိတြဘဝိၐျဒွက္တၖဘိး ပူရွွောက္တာနိ ဝါကျာနိ တြာတြာ ပြဘုနာ ပြေရိတာနာမ် အသ္မာကမ် အာဒေၑဉ္စ သာရထ တထာ ယုၐ္မာန် သ္မာရယိတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE priyatamAH, yUyaM yathA pavitrabhaviSyadvaktRbhiH pUrvvOktAni vAkyAni trAtrA prabhunA prEritAnAm asmAkam AdEzanjca sAratha tathA yuSmAn smArayitvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:1
15 अन्तरसन्दर्भाः  

nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti|


pUrvvaM ye kRtapApAstebhyo'nyebhyazca sarvvebhyo mayA pUrvvaM kathitaM, punarapi vidyamAnenevedAnIm avidyamAnena mayA kathyate, yadA punarAgamiSyAmi tadAhaM na kSamiSye|


kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAJcAMzI mA bhava| svaM zuciM rakSa|


ato heto rmama hastArpaNena labdho ya Izvarasya varastvayi vidyate tam ujjvAlayituM tvAM smArayAmi|


he priyatamAH, yadyapi vayam etAdRzaM vAkyaM bhASAmahe tathApi yUyaM tata utkRSTAH paritrANapathasya pathikAzcAdhva iti vizvasAmaH|


yUyam AtmanA satyamatasyAjJAgrahaNadvArA niSkapaTAya bhrAtRpremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


he priyatamAH, yUyaM pravAsino videzinazca lokA iva manasaH prAtikUlyena yodhibhyaH zArIrikasukhAbhilASebhyo nivarttadhvam ityahaM vinaye|


ataeva he priyatamAH, tAni pratIkSamANA yUyaM niSkalaGkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|


tasmAd he priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiSThata, adhArmmikANAM bhrAntisrotasApahRtAH svakIyasusthiratvAt mA bhrazyata|


he priyatamAH, yUyam etadekaM vAkyam anavagatA mA bhavata yat prabhoH sAkSAd dinamekaM varSasahasravad varSasahasraJca dinaikavat|


tasmAd yUyaM purA yad avagatAstat puna ryuSmAn smArayitum icchAmi, phalataH prabhurekakRtvaH svaprajA misaradezAd udadhAra yat tataH param avizvAsino vyanAzayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्