Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:20 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 trAtuH prabho ryIzukhrISTasya jJAnena saMsArasya malebhya uddhRtA ye punasteSu nimajjya parAjIyante teSAM prathamadazAtaH zeSadazA kutsitA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 त्रातुः प्रभो र्यीशुख्रीष्टस्य ज्ञानेन संसारस्य मलेभ्य उद्धृता ये पुनस्तेषु निमज्ज्य पराजीयन्ते तेषां प्रथमदशातः शेषदशा कुत्सिता भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ত্ৰাতুঃ প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য জ্ঞানেন সংসাৰস্য মলেভ্য উদ্ধৃতা যে পুনস্তেষু নিমজ্জ্য পৰাজীযন্তে তেষাং প্ৰথমদশাতঃ শেষদশা কুৎসিতা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ত্রাতুঃ প্রভো র্যীশুখ্রীষ্টস্য জ্ঞানেন সংসারস্য মলেভ্য উদ্ধৃতা যে পুনস্তেষু নিমজ্জ্য পরাজীযন্তে তেষাং প্রথমদশাতঃ শেষদশা কুৎসিতা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တြာတုး ပြဘော ရျီၑုခြီၐ္ဋသျ ဇ္ဉာနေန သံသာရသျ မလေဘျ ဥဒ္ဓၖတာ ယေ ပုနသ္တေၐု နိမဇ္ဇျ ပရာဇီယန္တေ တေၐာံ ပြထမဒၑာတး ၑေၐဒၑာ ကုတ္သိတာ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 trAtuH prabhO ryIzukhrISTasya jnjAnEna saMsArasya malEbhya uddhRtA yE punastESu nimajjya parAjIyantE tESAM prathamadazAtaH zESadazA kutsitA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:20
20 अन्तरसन्दर्भाः  

teSAM zeSadazA sarvvanAza udarazcezvaro lajjA ca zlAghA pRthivyAJca lagnaM manaH|


yo yuddhaM karoti sa sAMsArike vyApAre magno na bhavati kintu svaniyojayitre rocituM ceSTate|


klezakAle pitRhInAnAM vidhavAnAJca yad avekSaNaM saMsArAcca niSkalaGkena yad AtmarakSaNaM tadeva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|


yato 'nena prakAreNAsmAkaM prabhostrAtR ryIzukhrISTasyAnantarAjyasya pravezena yUyaM sukalena yojayiSyadhve|


IzvarasyAsmAkaM prabho ryIzozca tatvajJAnena yuSmAsvanugrahazAntyo rbAhulyaM varttatAM|


jIvanArtham IzvarabhaktyarthaJca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajJAnadvArA tasyezvarIyazaktirasmabhyaM dattavatI|


tatsarvveNa cAsmabhyaM tAdRzA bahumUlyA mahApratijJA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyezvarIyasvabhAvasyAMzino bhavituM zaknutha|


etAni yadi yuSmAsu vidyanteे varddhante ca tarhyasmatprabho ryIzukhrISTasya tattvajJAne yuSmAn alasAn niSphalAMzca na sthApayiSyanti|


ye ca janA bhrAntyAcArigaNAt kRcchreNoddhRtAstAn ime 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIDAbhizca mohayanti|


kintvasmAkaM prabhostrAtu ryIzukhrISTasyAnugrahe jJAne ca varddhadhvaM| tasya gauravam idAnIM sadAkAlaJca bhUyAt| Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्