Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:18 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 ye ca janA bhrAntyAcArigaNAt kRcchreNoddhRtAstAn ime 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIDAbhizca mohayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যে চ জনা ভ্ৰান্ত্যাচাৰিগণাৎ কৃচ্ছ্ৰেণোদ্ধৃতাস্তান্ ইমে ঽপৰিমিতদৰ্পকথা ভাষমাণাঃ শাৰীৰিকসুখাভিলাষৈঃ কামক্ৰীডাভিশ্চ মোহযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যে চ জনা ভ্রান্ত্যাচারিগণাৎ কৃচ্ছ্রেণোদ্ধৃতাস্তান্ ইমে ঽপরিমিতদর্পকথা ভাষমাণাঃ শারীরিকসুখাভিলাষৈঃ কামক্রীডাভিশ্চ মোহযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယေ စ ဇနာ ဘြာန္တျာစာရိဂဏာတ် ကၖစ္ဆြေဏောဒ္ဓၖတာသ္တာန် ဣမေ 'ပရိမိတဒရ္ပကထာ ဘာၐမာဏား ၑာရီရိကသုခါဘိလာၐဲး ကာမကြီဍာဘိၑ္စ မောဟယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:18
22 अन्तरसन्दर्भाः  

etadanyAbhi rbahukathAbhiH pramANaM datvAkathayat etebhyo vipathagAmibhyo varttamAnalokebhyaH svAn rakSata|


tataH pUrvvaM tasminnagare zimonnAmA kazcijjano bahvI rmAyAkriyAH kRtvA svaM kaJcana mahApuruSaM procya zomiroNIyAnAM mohaM janayAmAsa|


ato heto rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raGgaraso mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|


yuSmAn ahaM prabhunedaM bravImyAdizAmi ca, anye bhinnajAtIyA iva yUyaM pUna rmAcarata|


yazca jano vipakSatAM kurvvan sarvvasmAd devAt pUjanIyavastuzconnaMsyate svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavekSyati ca tena vinAzapAtreNa pApapuruSeNodetavyaM|


yUyaM pRthivyAM sukhabhogaM kAmukatAJcAritavantaH, mahAbhojasya dina iva nijAntaHkaraNAni paritarpitavantazca|


tatsarvveNa cAsmabhyaM tAdRzA bahumUlyA mahApratijJA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyezvarIyasvabhAvasyAMzino bhavituM zaknutha|


teSAM locanAni paradArAkAGkSINi pApe cAzrAntAni te caJcalAni manAMsi mohayanti lobhe tatparamanasaH santi ca|


tato 'nekeSu teSAM vinAzakamArgaM gateSu tebhyaH satyamArgasya nindA sambhaviSyati|


trAtuH prabho ryIzukhrISTasya jJAnena saMsArasya malebhya uddhRtA ye punasteSu nimajjya parAjIyante teSAM prathamadazAtaH zeSadazA kutsitA bhavati|


kintu taiH kutsitavyabhicAribhi rduSTAtmabhiH kliSTaM dhArmmikaM loTaM rakSitavAn|


tasmAd he priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiSThata, adhArmmikANAM bhrAntisrotasApahRtAH svakIyasusthiratvAt mA bhrazyata|


svakIyalajjApheNodvamakAH pracaNDAH sAmudrataraGgAH sadAkAlaM yAvat ghoratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|


anantaraM pRthivIta udgacchan apara ekaH pazu rmayA dRSTaH sa meSazAvakavat zRGgadvayaviziSTa AsIt nAgavaccAbhASata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्