Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 Izvarabhaktau bhrAtRsnehe ca prema yuGkta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ঈশ্ৱৰভক্তৌ ভ্ৰাতৃস্নেহে চ প্ৰেম যুঙ্ক্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ঈশ্ৱরভক্তৌ ভ্রাতৃস্নেহে চ প্রেম যুঙ্ক্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဤၑွရဘက္တော် ဘြာတၖသ္နေဟေ စ ပြေမ ယုင်္က္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Izvarabhaktau bhrAtRsnEhE ca prEma yugkta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:7
15 अन्तरसन्दर्भाः  

aparaM bhrAtRtvapremnA parasparaM prIyadhvaM samAdarAd eko'parajanaM zreSThaM jAnIdhvam|


ato yAvat samayastiSThati tAvat sarvvAn prati vizeSato vizvAsavezmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|


parasparaM sarvvAMzca prati yuSmAkaM prema yuSmAn prati cAsmAkaM prema prabhunA varddhyatAM bahuphalaM kriyatAJca|


aparaM kamapi pratyaniSTasya phalam aniSTaM kenApi yanna kriyeta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNo bhavata|


yUyam AtmanA satyamatasyAjJAgrahaNadvArA niSkapaTAya bhrAtRpremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


sarvvAn samAdriyadhvaM bhrAtRvarge prIyadhvam IzvarAd bibhIta bhUpAlaM sammanyadhvaM|


vizeSato yUyaM sarvva ekamanasaH paraduHkhai rduHkhitA bhrAtRpramiNaH kRpAvantaH prItibhAvAzca bhavata|


vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu premakaraNAt jAnImaH| bhrAtari yo na prIyate sa mRtyau tiSThati|


asmAkaM kRte sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtRNAM kRte 'smAbhirapi prANAstyaktavyAH|


ata Izvare yaH prIyate sa svIyabhrAtaryyapi prIyatAm iyam AjJA tasmAd asmAbhi rlabdhA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्