Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:10 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 tasmAd he bhrAtaraH, yUyaM svakIyAhvAnavaraNayo rdRDhakaraNe bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तस्माद् हे भ्रातरः, यूयं स्वकीयाह्वानवरणयो र्दृढकरणे बहु यतध्वं, तत् कृत्वा कदाच न स्खलिष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্মাদ্ হে ভ্ৰাতৰঃ, যূযং স্ৱকীযাহ্ৱানৱৰণযো ৰ্দৃঢকৰণে বহু যতধ্ৱং, তৎ কৃৎৱা কদাচ ন স্খলিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্মাদ্ হে ভ্রাতরঃ, যূযং স্ৱকীযাহ্ৱানৱরণযো র্দৃঢকরণে বহু যতধ্ৱং, তৎ কৃৎৱা কদাচ ন স্খলিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသ္မာဒ် ဟေ ဘြာတရး, ယူယံ သွကီယာဟွာနဝရဏယော ရ္ဒၖဎကရဏေ ဗဟု ယတဓွံ, တတ် ကၖတွာ ကဒါစ န သ္ခလိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasmAd hE bhrAtaraH, yUyaM svakIyAhvAnavaraNayO rdRPhakaraNE bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:10
31 अन्तरसन्दर्भाः  

tathApIzvarasya bhittimUlam acalaM tiSThati tasmiMzceyaM lipi rmudrAGkitA vidyate| yathA, jAnAti paramezastu svakIyAn sarvvamAnavAn| apagacched adharmmAcca yaH kazcit khrISTanAmakRt||


aparaM yuSmAkam ekaiko jano yat pratyAzApUraNArthaM zeSaM yAvat tameva yatnaM prakAzayedityaham icchAmi|


sA pratyAzAsmAkaM manonaukAyA acalo laGgaro bhUtvA vicchedakavastrasyAbhyantaraM praviSTA|


yato yaH kazcit kRtsnAM vyavasthAM pAlayati sa yadyekasmin vidhau skhalati tarhi sarvveSAm aparAdhI bhavati|


piturIzvarasya pUrvvanirNayAd AtmanaH pAvanena yIzukhrISTasyAjJAgrahaNAya zoNitaprokSaNAya cAbhirucitAstAn prati yIzukhrISTasya preritaH pitaraH patraM likhati| yuSmAn prati bAhulyena zAntiranugrahazca bhUyAstAM|


yUyaJcezvarasya zaktitaH zeSakAle prakAzyaparitrANArthaM vizvAsena rakSyadhve|


jIvanArtham IzvarabhaktyarthaJca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajJAnadvArA tasyezvarIyazaktirasmabhyaM dattavatI|


tato heto ryUyaM sampUrNaM yatnaM vidhAya vizvAse saujanyaM saujanye jJAnaM


ataeva he priyatamAH, tAni pratIkSamANA yUyaM niSkalaGkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|


tasmAd he priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiSThata, adhArmmikANAM bhrAntisrotasApahRtAH svakIyasusthiratvAt mA bhrazyata|


aparaJca yuSmAn skhalanAd rakSitum ullAsena svIyatejasaH sAkSAt nirddoSAn sthApayituJca samartho


amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravezArthaJca ye tasyAjJAH pAlayanti ta eva dhanyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्