Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 योहन 1:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 sAmprataJca he kuriye, navInAM kAJcid AjJAM na likhannaham Adito labdhAm AjJAM likhan tvAm idaM vinaye yad asmAbhiH parasparaM prema karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 साम्प्रतञ्च हे कुरिये, नवीनां काञ्चिद् आज्ञां न लिखन्नहम् आदितो लब्धाम् आज्ञां लिखन् त्वाम् इदं विनये यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 সাম্প্ৰতঞ্চ হে কুৰিযে, নৱীনাং কাঞ্চিদ্ আজ্ঞাং ন লিখন্নহম্ আদিতো লব্ধাম্ আজ্ঞাং লিখন্ ৎৱাম্ ইদং ৱিনযে যদ্ অস্মাভিঃ পৰস্পৰং প্ৰেম কৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 সাম্প্রতঞ্চ হে কুরিযে, নৱীনাং কাঞ্চিদ্ আজ্ঞাং ন লিখন্নহম্ আদিতো লব্ধাম্ আজ্ঞাং লিখন্ ৎৱাম্ ইদং ৱিনযে যদ্ অস্মাভিঃ পরস্পরং প্রেম কর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 သာမ္ပြတဉ္စ ဟေ ကုရိယေ, နဝီနာံ ကာဉ္စိဒ် အာဇ္ဉာံ န လိခန္နဟမ် အာဒိတော လဗ္ဓာမ် အာဇ္ဉာံ လိခန် တွာမ် ဣဒံ ဝိနယေ ယဒ် အသ္မာဘိး ပရသ္ပရံ ပြေမ ကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 sAmpratanjca hE kuriyE, navInAM kAnjcid AjnjAM na likhannaham AditO labdhAm AjnjAM likhan tvAm idaM vinayE yad asmAbhiH parasparaM prEma karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 योहन 1:5
17 अन्तरसन्दर्भाः  

ahaM yuSmAsu yathA prIye yUyamapi parasparaM tathA prIyadhvam eSA mamAjJA|


kiJca premAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


khrISTa iva premAcAraM kuruta ca, yataH so'smAsu prema kRtavAn asmAkaM vinimayena cAtmanivedanaM kRtvA grAhyasugandhArthakam upahAraM baliJcezvarAca dattavAn|


bhrAtRSu premakaraNamadhi yuSmAn prati mama likhanaM niSprayojanaM yato yUyaM parasparaM premakaraNAyezvarazikSitA lokA Adhve|


vizeSataH parasparaM gADhaM prema kuruta, yataH, pApAnAmapi bAhulyaM premnaivAcchAdayiSyate|


yatastasya ya Adeza Adito yuSmAbhiH zrutaH sa eSa eva yad asmAbhiH parasparaM prema karttavyaM|


aparaM tasyeyamAjJA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjJAnusAreNa ca parasparaM prema kurmmaH|


Izvare 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dveSTi so 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyate tarhi yam IzvaraM na dRSTavAn kathaM tasmin prema karttuM zaknuyAt?


he abhirucite kuriye, tvAM tava putrAMzca prati prAcIno'haM patraM likhAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्