Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 योहन 1:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 he abhirucite kuriye, tvAM tava putrAMzca prati prAcIno'haM patraM likhAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे अभिरुचिते कुरिये, त्वां तव पुत्रांश्च प्रति प्राचीनोऽहं पत्रं लिखामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে অভিৰুচিতে কুৰিযে, ৎৱাং তৱ পুত্ৰাংশ্চ প্ৰতি প্ৰাচীনোঽহং পত্ৰং লিখামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে অভিরুচিতে কুরিযে, ৎৱাং তৱ পুত্রাংশ্চ প্রতি প্রাচীনোঽহং পত্রং লিখামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ အဘိရုစိတေ ကုရိယေ, တွာံ တဝ ပုတြာံၑ္စ ပြတိ ပြာစီနော'ဟံ ပတြံ လိခါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE abhirucitE kuriyE, tvAM tava putrAMzca prati prAcInO'haM patraM likhAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 योहन 1:1
25 अन्तरसन्दर्भाः  

ataeva he mahAmahimathiyaphil tvaM yA yAH kathA azikSyathAstAsAM dRDhapramANAni yathA prApnoSi


mama vAkye yadi yUyam AsthAM kurutha tarhi mama ziSyA bhUtvA satyatvaM jJAsyatha tataH satyatayA yuSmAkaM mokSo bhaviSyati|


barNabbAzaulayo rdvArA prAcInalokAnAM samIpaM tat preSitavantaH|


aparaM prabhorabhirucitaM rUphaM mama dharmmamAtA yA tasya mAtA tAmapi namaskAraM vadata|


tataste prakRtasusaMvAdarUpe saralapathe na carantIti dRSTvAhaM sarvveSAM sAkSAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcarasi tarhi yihUdimatAcaraNAya bhinnajAtIyAn kutaH pravarttayasi?


ataH prakRte susaMvAde yuSmAkam adhikAro yat tiSThet tadarthaM vayaM daNDaikamapi yAvad AjJAgrahaNena teSAM vazyA nAbhavAma|


he nirbbodhA gAlAtilokAH, yuSmAkaM madhye kruze hata iva yIzuH khrISTo yuSmAkaM samakSaM prakAzita AsIt ato yUyaM yathA satyaM vAkyaM na gRhlItha tathA kenAmuhyata?


pUrvvaM yUyaM sundaram adhAvata kintvidAnIM kena bAdhAM prApya satyatAM na gRhlItha?


yUyaM tasyA bhAvisampado vArttAM yayA susaMvAdarUpiNyA satyavANyA jJApitAH


satyamatasya jJAnaprApteH paraM yadi vayaM svaMcchayA pApAcAraM kurmmastarhi pApAnAM kRte 'nyat kimapi balidAnaM nAvaziSyate


piturIzvarasya pUrvvanirNayAd AtmanaH pAvanena yIzukhrISTasyAjJAgrahaNAya zoNitaprokSaNAya cAbhirucitAstAn prati yIzukhrISTasya preritaH pitaraH patraM likhati| yuSmAn prati bAhulyena zAntiranugrahazca bhUyAstAM|


khrISTasya klezAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyedaM vadAmi|


yuSmAbhiH sahAbhirucitA yA samiti rbAbili vidyate sA mama putro mArkazca yuSmAn namaskAraM vedayati|


yUyaM satyamataM na jAnItha tatkAraNAd ahaM yuSmAn prati likhitavAn tannahi kintu yUyaM tat jAnItha satyamatAcca kimapyanRtavAkyaM notpadyate tatkAraNAdeva|


he mama priyabAlakAH, vAkyena jihvayA vAsmAbhiH prema na karttavyaM kintu kAryyeNa satyatayA caiva|


tavAbhirucitAyA bhaginyA bAlakAstvAM namaskAraM jJApayanti| Amen|


sAmprataJca he kuriye, navInAM kAJcid AjJAM na likhannaham Adito labdhAm AjJAM likhan tvAm idaM vinaye yad asmAbhiH parasparaM prema karttavyaM|


prAcIno 'haM satyamatAd yasmin prIye taM priyatamaM gAyaM prati patraM likhAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्