Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 yUyam asmAn gRhlIta| asmAbhiH kasyApyanyAyo na kRtaH ko'pi na vaJcitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यूयम् अस्मान् गृह्लीत। अस्माभिः कस्याप्यन्यायो न कृतः कोऽपि न वञ्चितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযম্ অস্মান্ গৃহ্লীত| অস্মাভিঃ কস্যাপ্যন্যাযো ন কৃতঃ কোঽপি ন ৱঞ্চিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযম্ অস্মান্ গৃহ্লীত| অস্মাভিঃ কস্যাপ্যন্যাযো ন কৃতঃ কোঽপি ন ৱঞ্চিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယမ် အသ္မာန် ဂၖဟ္လီတ၊ အသ္မာဘိး ကသျာပျနျာယော န ကၖတး ကော'ပိ န ဝဉ္စိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyam asmAn gRhlIta| asmAbhiH kasyApyanyAyO na kRtaH kO'pi na vanjcitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:2
23 अन्तरसन्दर्भाः  

kintu ye janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAJca na zRNvanti teSAM gehAt purAdvA prasthAnakAle svapadUlIH pAtayata|


yo yuSmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti, sa matprerakasyAtithyaM vidadhAti|


anyacca yuSmAsu kimapi nagaraM praviSTeSu lokA yadi yuSmAkam AtithyaM kariSyanti, tarhi yat khAdyam upasthAsyanti tadeva khAdiSyatha|


kasyApi svarNaM rUpyaM vastraM vA prati mayA lobho na kRtaH|


yatastAdRzA lokA asmAkaM prabho ryIzukhrISTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalokAnAM manAMsi mohayanti|


aparaJca saMsAramadhye vizeSato yuSmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugraheNAkuTilatAm IzvarIyasAralyaJcAcaritavanto'trAsmAkaM mano yat pramANaM dadAti tena vayaM zlAghAmahe|


ahaM puna rvadAmi ko'pi mAM nirbbodhaM na manyatAM kiJca yadyapi nirbbodho bhaveyaM tathApi yUyaM nirbbodhamiva mAmanugRhya kSaNaikaM yAvat mamAtmazlAghAm anujAnIta|


yadA ca yuSmanmadhye'va'rtte tadA mamArthAbhAve jAte yuSmAkaM ko'pi mayA na pIDitaH; yato mama so'rthAbhAvo mAkidaniyAdezAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSaye yathA yuSmAsu bhAro na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca|


kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanenezvarasya sAkSAt sarvvamAnavAnAM saMvedagocare svAn prazaMsanIyAn darzayAmaH|


ato yUyaM prabhoH kRte sampUrNenAnandena taM gRhlIta tAdRzAn lokAMzcAdaraNIyAn manyadhvaM|


AriSTArkhanAmA mama sahabandI barNabbA bhAgineyo mArko yuSTanAmnA vikhyAto yIzuzcaite chinnatvaco bhrAtaro yuSmAn namaskAraM jJApayanti, teSAM madhye mArkamadhi yUyaM pUrvvam AjJApitAH sa yadi yuSmatsamIpam upatiSThet tarhi yuSmAbhi rgRhyatAM|


aparaJca vizvAsino yuSmAn prati vayaM kIdRk pavitratvayathArthatvanirdoSatvAcAriNo'bhavAmetyasmin Izvaro yUyaJca sAkSiNa Adhve|


tamevAhaM tava samIpaM preSayAmi, ato madIyaprANasvarUpaH sa tvayAnugRhyatAM|


ato heto ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugRhANa|


yaH kazcid yuSmatsannidhimAgacchan zikSAmenAM nAnayati sa yuSmAbhiH svavezmani na gRhyatAM tava maGgalaM bhUyAditi vAgapi tasmai na kathyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्