Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 asmAbhi rghoSitaH susaMvAdo yadi pracchannaH; syAt tarhi ye vinaMkSyanti teSAmeva dRSTitaH sa pracchannaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अस्माभि र्घोषितः सुसंवादो यदि प्रच्छन्नः; स्यात् तर्हि ये विनंक्ष्यन्ति तेषामेव दृष्टितः स प्रच्छन्नः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অস্মাভি ৰ্ঘোষিতঃ সুসংৱাদো যদি প্ৰচ্ছন্নঃ; স্যাৎ তৰ্হি যে ৱিনংক্ষ্যন্তি তেষামেৱ দৃষ্টিতঃ স প্ৰচ্ছন্নঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অস্মাভি র্ঘোষিতঃ সুসংৱাদো যদি প্রচ্ছন্নঃ; স্যাৎ তর্হি যে ৱিনংক্ষ্যন্তি তেষামেৱ দৃষ্টিতঃ স প্রচ্ছন্নঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အသ္မာဘိ ရ္ဃောၐိတး သုသံဝါဒေါ ယဒိ ပြစ္ဆန္နး; သျာတ် တရှိ ယေ ဝိနံက္ၐျန္တိ တေၐာမေဝ ဒၖၐ္ဋိတး သ ပြစ္ဆန္နး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 asmAbhi rghOSitaH susaMvAdO yadi pracchannaH; syAt tarhi yE vinaMkSyanti tESAmEva dRSTitaH sa pracchannaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:3
11 अन्तरसन्दर्भाः  

etasminneva samaye yIzuH punaruvAca, he svargapRthivyorekAdhipate pitastvaM jJAnavato viduSazca lokAn pratyetAni na prakAzya bAlakAn prati prakAzitavAn, iti hetostvAM dhanyaM vadAmi|


yasmin dine mayA prakAzitasya susaMvAdasyAnusArAd Izvaro yIzukhrISTena mAnuSANAm antaHkaraNAnAM gUDhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradine tat prakAziSyate|


yato heto rye vinazyanti te tAM kruzasya vArttAM pralApamiva manyante kiJca paritrANaM labhamAneSvasmAsu sA IzvarIyazaktisvarUpA|


vayaM jJAnaM bhASAmahe tacca siddhalokai rjJAnamiva manyate, tadihalokasya jJAnaM nahi, ihalokasya nazvarANAm adhipatInAM vA jJAnaM nahi;


aparaJca khrISTasya susaMvAdaghoSaNArthaM mayi troyAnagaramAgate prabhoH karmmaNe ca madarthaM dvAre mukte


teSAM manAMsi kaThinIbhUtAni yatasteSAM paThanasamaye sa purAtano niyamastenAvaraNenAdyApi pracchannastiSThati|


yata Izvarasya pratimUrtti ryaH khrISTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo'vizvAsinAM jJAnanayanam andhIkRtavAn etasyodAharaNaM te bhavanti|


yato'smAkaM susaMvAdaH kevalazabdena yuSmAn na pravizya zaktyA pavitreNAtmanA mahotsAhena ca yuSmAn prAvizat| vayantu yuSmAkaM kRte yuSmanmadhye kIdRzA abhavAma tad yuSmAbhi rjJAyate|


tathA saccidAnandezvarasya yo vibhavayuktaH susaMvAdo mayi samarpitastadanuyAyihitopadezasya viparItaM yat kiJcid bhavati tadviruddhA sA vyavastheti tadgrAhiNA jJAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्