Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 yUyaM taiH saha tasmin sarvvanAzapaGke majjituM na dhAvatha, ityanenAzcaryyaM vijJAya te yuSmAn nindanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यूयं तैः सह तस्मिन् सर्व्वनाशपङ्के मज्जितुं न धावथ, इत्यनेनाश्चर्य्यं विज्ञाय ते युष्मान् निन्दन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যূযং তৈঃ সহ তস্মিন্ সৰ্ৱ্ৱনাশপঙ্কে মজ্জিতুং ন ধাৱথ, ইত্যনেনাশ্চৰ্য্যং ৱিজ্ঞায তে যুষ্মান্ নিন্দন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যূযং তৈঃ সহ তস্মিন্ সর্ৱ্ৱনাশপঙ্কে মজ্জিতুং ন ধাৱথ, ইত্যনেনাশ্চর্য্যং ৱিজ্ঞায তে যুষ্মান্ নিন্দন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယူယံ တဲး သဟ တသ္မိန် သရွွနာၑပင်္ကေ မဇ္ဇိတုံ န ဓာဝထ, ဣတျနေနာၑ္စရျျံ ဝိဇ္ဉာယ တေ ယုၐ္မာန် နိန္ဒန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yUyaM taiH saha tasmin sarvvanAzapagkE majjituM na dhAvatha, ityanEnAzcaryyaM vijnjAya tE yuSmAn nindanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:4
11 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pAnapAtrANAM bhojanapAtrANAJca bahiH pariSkurutha; kintu tadabhyantaraM durAtmatayA kaluSeNa ca paripUrNamAste|


katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradezaM gatvA duSTAcaraNena sarvvAM sampattiM nAzayAmAsa|


kintu yihUdIyalokA jananivahaM vilokya IrSyayA paripUrNAH santo viparItakathAkathanenezvaranindayA ca paulenoktAM kathAM khaNDayituM ceSTitavantaH|


kintu te 'tIva virodhaM vidhAya pASaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuSmAkaM zoNitapAtAparAdho yuSmAn pratyeva bhavatu, tenAhaM niraparAdho 'dyArabhya bhinnadezIyAnAM samIpaM yAmi|


ato heto rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raGgaraso mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|


sarvvanAzajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM|


devapUjakAnAM madhye yuSmAkam AcAra evam uttamo bhavatu yathA te yuSmAn duSkarmmakArilokAniva puna rna nindantaH kRpAdRSTidine svacakSurgocarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|


ye ca khrISTadharmme yuSmAkaM sadAcAraM dUSayanti te duSkarmmakAriNAmiva yuSmAkam apavAdena yat lajjitA bhaveyustadarthaM yuSmAkam uttamaH saMvedo bhavatu|


kintu ye buddhihInAH prakRtA jantavo dharttavyatAyai vinAzyatAyai ca jAyante tatsadRzA ime yanna budhyante tat nindantaH svakIyavinAzyatayA vinaMkSyanti svIyAdharmmasya phalaM prApsyanti ca|


kintu yeyaM satyA dRSTAntakathA saiva teSu phalitavatI, yathA, kukkuraH svIyavAntAya vyAvarttate punaH punaH| luThituM karddame tadvat kSAlitazcaiva zUkaraH||


kintvime yanna budhyante tannindanti yacca nirbbodhapazava ivendriyairavagacchanti tena nazyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्