Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 AyuSo yaH samayo vyatItastasmin yuSmAbhi ryad devapUjakAnAm icchAsAdhanaM kAmakutsitAbhilASamadyapAnaraGgarasamattatAghRNArhadevapUjAcaraNaJcAkAri tena bAhulyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 आयुषो यः समयो व्यतीतस्तस्मिन् युष्माभि र्यद् देवपूजकानाम् इच्छासाधनं कामकुत्सिताभिलाषमद्यपानरङ्गरसमत्तताघृणार्हदेवपूजाचरणञ्चाकारि तेन बाहुल्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 আযুষো যঃ সমযো ৱ্যতীতস্তস্মিন্ যুষ্মাভি ৰ্যদ্ দেৱপূজকানাম্ ইচ্ছাসাধনং কামকুৎসিতাভিলাষমদ্যপানৰঙ্গৰসমত্ততাঘৃণাৰ্হদেৱপূজাচৰণঞ্চাকাৰি তেন বাহুল্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 আযুষো যঃ সমযো ৱ্যতীতস্তস্মিন্ যুষ্মাভি র্যদ্ দেৱপূজকানাম্ ইচ্ছাসাধনং কামকুৎসিতাভিলাষমদ্যপানরঙ্গরসমত্ততাঘৃণার্হদেৱপূজাচরণঞ্চাকারি তেন বাহুল্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အာယုၐော ယး သမယော ဝျတီတသ္တသ္မိန် ယုၐ္မာဘိ ရျဒ် ဒေဝပူဇကာနာမ် ဣစ္ဆာသာဓနံ ကာမကုတ္သိတာဘိလာၐမဒျပါနရင်္ဂရသမတ္တတာဃၖဏာရှဒေဝပူဇာစရဏဉ္စာကာရိ တေန ဗာဟုလျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 AyuSO yaH samayO vyatItastasmin yuSmAbhi ryad dEvapUjakAnAm icchAsAdhanaM kAmakutsitAbhilASamadyapAnaraggarasamattatAghRNArhadEvapUjAcaraNanjcAkAri tEna bAhulyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:3
30 अन्तरसन्दर्भाः  

naravadhazcauryyaM lobho duSTatA pravaJcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|


teSAM pUrvvIyalokAnAm ajJAnatAM pratIzvaro yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum AjJApayati,


ato heto rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raGgaraso mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|


pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha|


yUyaJcaivaMvidhA lokA Asta kintu prabho ryIzo rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|


tenAhaM yuSmatsamIpaM punarAgatya madIyezvareNa namayiSye, pUrvvaM kRtapApAn lokAn svIyAzucitAvezyAgamanalampaTatAcaraNAd anutApam akRtavanto dRSTvA ca tAnadhi mama zoko janiSyata iti bibhemi|


aparaM paradAragamanaM vezyAgamanam azucitA kAmukatA pratimApUjanam


pArthakyam IrSyA vadho mattatvaM lampaTatvamityAdIni spaSTatvena zArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyate ye janA etAdRzAni karmmANyAcaranti tairIzvarasya rAjye'dhikAraH kadAca na lapsyate|


sarvvanAzajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM|


ye ca bhinnajAtIyA lokA IzvaraM na jAnanti ta iva tat kAmAbhilASasyAdhInaM na karotu|


yataH pUrvvaM vayamapi nirbbodhA anAjJAgrAhiNo bhrAntA nAnAbhilASANAM sukhAnAJca dAseyA duSTatverSyAcAriNo ghRNitAH parasparaM dveSiNazcAbhavAmaH|


aparaM pUrvvIyAjJAnatAvasthAyAH kutsitAbhilASANAM yogyam AcAraM na kurvvanto yuSmadAhvAnakArI yathA pavitro 'sti


yasmAd etadrUpadaNDaprAptaye pUrvvaM likhitAH kecijjanA asmAn upasRptavantaH, te 'dhArmmikalokA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyo 'dhipati ryo 'smAkaM prabhu ryIzukhrISTastaM nAGgIkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्