Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTena yIzunA cezvaratoSakANAm AtmikabalInAM dAnArthaM pavitro yAjakavargo bhavatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यूयमपि जीवत्प्रस्तरा इव निचीयमाना आत्मिकमन्दिरं ख्रीष्टेन यीशुना चेश्वरतोषकाणाम् आत्मिकबलीनां दानार्थं पवित्रो याजकवर्गो भवथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যূযমপি জীৱৎপ্ৰস্তৰা ইৱ নিচীযমানা আত্মিকমন্দিৰং খ্ৰীষ্টেন যীশুনা চেশ্ৱৰতোষকাণাম্ আত্মিকবলীনাং দানাৰ্থং পৱিত্ৰো যাজকৱৰ্গো ভৱথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যূযমপি জীৱৎপ্রস্তরা ইৱ নিচীযমানা আত্মিকমন্দিরং খ্রীষ্টেন যীশুনা চেশ্ৱরতোষকাণাম্ আত্মিকবলীনাং দানার্থং পৱিত্রো যাজকৱর্গো ভৱথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယူယမပိ ဇီဝတ္ပြသ္တရာ ဣဝ နိစီယမာနာ အာတ္မိကမန္ဒိရံ ခြီၐ္ဋေန ယီၑုနာ စေၑွရတောၐကာဏာမ် အာတ္မိကဗလီနာံ ဒါနာရ္ထံ ပဝိတြော ယာဇကဝရ္ဂော ဘဝထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaM pavitrO yAjakavargO bhavatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:5
34 अन्तरसन्दर्भाः  

he bhrAtara Izvarasya kRpayAhaM yuSmAn vinaye yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, eSA sevA yuSmAkaM yogyA|


bhinnajAtIyAH pavitreNAtmanA pAvitanaivedyarUpA bhUtvA yad grAhyA bhaveyustannimittamaham Izvarasya susaMvAdaM pracArayituM bhinnajAtIyAnAM madhye yIzukhrISTasya sevakatvaM dAnaM IzvarAt labdhavAnasmi|


yUyam Izvarasya mandiraM yuSmanmadhye cezvarasyAtmA nivasatIti kiM na jAnItha?


AvAmIzvareNa saha karmmakAriNau, Izvarasya yat kSetram Izvarasya yA nirmmitiH sA yUyameva|


yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyezvarAllabdhasya pavitrasyAtmano mandirANi yUyaJca sveSAM svAmino nAdhve kimetad yuSmAbhi rna jJAyate?


Izvarasya mandireNa saha vA devapratimAnAM kA tulanA? amarasyezvarasya mandiraM yUyameva| IzvareNa taduktaM yathA, teSAM madhye'haM svAvAsaM nidhAsyAmi teSAM madhye ca yAtAyAtaM kurvvan teSAm Izvaro bhaviSyAmi te ca mallokA bhaviSyanti|


ato yAvat samayastiSThati tAvat sarvvAn prati vizeSato vizvAsavezmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvaJca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTena puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


yuSmAkaM vizvAsArthakAya balidAnAya sevanAya ca yadyapyahaM niveditavyo bhaveyaM tathApi tenAnandAmi sarvveSAM yuSmAkam AnandasyAMzI bhavAmi ca|


kintu mama kasyApyabhAvo nAsti sarvvaM pracuram Aste yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivedyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRpto'smi|


vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabho ryIzo rnAmnA kuruta tena pitaram IzvaraM dhanyaM vadata ca|


yadi vA vilambeya tarhIzvarasya gRhe 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarezvarasya samitau tvayA kIdRza AcAraH karttavyastat jJAtuM zakSyate|


vayaM tu yadi vizvAsasyotsAhaM zlAghanaJca zeSaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


kintu yUyaM yenAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucito vaMzo rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


yo vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakaroti sa IzvaradattasAmarthyAdivopakarotu| sarvvaviSaye yIzukhrISTenezvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| Amena|


yato vicArasyArambhasamaye Izvarasya mandire yujyate yadi cAsmatsvArabhate tarhIzvarIyasusaMvAdAgrAhiNAM zeSadazA kA bhaviSyati?


yo 'smAsu prItavAn svarudhireNAsmAn svapApebhyaH prakSAlitavAn tasya piturIzvarasya yAjakAn kRtvAsmAn rAjavarge niyuktavAMzca tasmin mahimA parAkramazcAnantakAlaM yAvad varttatAM| Amen|


eSA prathamotthitiH| yaH kazcit prathamAyA utthiteraMzI sa dhanyaH pavitrazca| teSu dvitIyamRtyoH ko 'pyadhikAro nAsti ta Izvarasya khrISTasya ca yAjakA bhaviSyanti varSasahasraM yAvat tena saha rAjatvaM kariSyanti ca|


yo jano jayati tamahaM madIyezvarasya mandire stambhaM kRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparaJca tasmin madIyezvarasya nAma madIyezvarasya puryyA api nAma arthato yA navInA yirUzAnam purI svargAt madIyezvarasya samIpAd avarokSyati tasyA nAma mamApi nUtanaM nAma lekhiSyAmi|


asmadIzvarapakSe 'smAn nRpatIn yAjakAnapi| kRtavAMstena rAjatvaM kariSyAmo mahItale||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्