Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 1:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 piturIzvarasya pUrvvanirNayAd AtmanaH pAvanena yIzukhrISTasyAjJAgrahaNAya zoNitaprokSaNAya cAbhirucitAstAn prati yIzukhrISTasya preritaH pitaraH patraM likhati| yuSmAn prati bAhulyena zAntiranugrahazca bhUyAstAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 पितुरीश्वरस्य पूर्व्वनिर्णयाद् आत्मनः पावनेन यीशुख्रीष्टस्याज्ञाग्रहणाय शोणितप्रोक्षणाय चाभिरुचितास्तान् प्रति यीशुख्रीष्टस्य प्रेरितः पितरः पत्रं लिखति। युष्मान् प्रति बाहुल्येन शान्तिरनुग्रहश्च भूयास्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 পিতুৰীশ্ৱৰস্য পূৰ্ৱ্ৱনিৰ্ণযাদ্ আত্মনঃ পাৱনেন যীশুখ্ৰীষ্টস্যাজ্ঞাগ্ৰহণায শোণিতপ্ৰোক্ষণায চাভিৰুচিতাস্তান্ প্ৰতি যীশুখ্ৰীষ্টস্য প্ৰেৰিতঃ পিতৰঃ পত্ৰং লিখতি| যুষ্মান্ প্ৰতি বাহুল্যেন শান্তিৰনুগ্ৰহশ্চ ভূযাস্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 পিতুরীশ্ৱরস্য পূর্ৱ্ৱনির্ণযাদ্ আত্মনঃ পাৱনেন যীশুখ্রীষ্টস্যাজ্ঞাগ্রহণায শোণিতপ্রোক্ষণায চাভিরুচিতাস্তান্ প্রতি যীশুখ্রীষ্টস্য প্রেরিতঃ পিতরঃ পত্রং লিখতি| যুষ্মান্ প্রতি বাহুল্যেন শান্তিরনুগ্রহশ্চ ভূযাস্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပိတုရီၑွရသျ ပူရွွနိရ္ဏယာဒ် အာတ္မနး ပါဝနေန ယီၑုခြီၐ္ဋသျာဇ္ဉာဂြဟဏာယ ၑောဏိတပြောက္ၐဏာယ စာဘိရုစိတာသ္တာန် ပြတိ ယီၑုခြီၐ္ဋသျ ပြေရိတး ပိတရး ပတြံ လိခတိ၊ ယုၐ္မာန် ပြတိ ဗာဟုလျေန ၑာန္တိရနုဂြဟၑ္စ ဘူယာသ္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:2
53 अन्तरसन्दर्भाः  

tasya klezasya samayo yadi hsvo na kriyeta, tarhi kasyApi prANino rakSaNaM bhavituM na zaknuyAt, kintu manonItamanujAnAM kRte sa kAlo hsvIkariSyate|


yato bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiSyante|


tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn praheSyati, te vyomna ekasImAto'parasImAM yAvat caturdizastasya manonItajanAn AnIya melayiSyanti|


aparaJca paramezvaro yadi tasya samayasya saMkSepaM na karoti tarhi kasyApi prANabhRto rakSA bhavituM na zakSyati, kintu yAn janAn manonItAn akarot teSAM svamanonItAnAM hetoH sa tadanehasaM saMkSepsyati|


yatoneke mithyAkhrISTA mithyAbhaviSyadvAdinazca samupasthAya bahUni cihnAnyadbhutAni karmmANi ca darzayiSyanti; tathA yadi sambhavati tarhi manonItalokAnAmapi mithyAmatiM janayiSyanti|


anyacca sa nijadUtAn prahitya nabhobhUmyoH sImAM yAvad jagatazcaturdigbhyaH svamanonItalokAn saMgrahISyati|


Izvarasya ye 'bhirucitalokA divAnizaM prArthayante sa bahudinAni vilambyApi teSAM vivAdAn kiM na pariSkariSyati?


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusAreNa mRtyau samarpite sati yUyaM taM dhRtvA duSTalokAnAM hastaiH kruze vidhitvAhata|


idAnIM he bhrAtaro yuSmAkaM niSThAM janayituM pavitrIkRtalokAnAM madhye'dhikAraJca dAtuM samartho ya IzvarastasyAnugrahasya yo vAdazca tayorubhayo ryuSmAn samArpayam|


aparaM yeSAM madhye yIzunA khrISTena yUyamapyAhUtAste 'nyadezIyalokAstasya nAmni vizvasya nidezagrAhiNo yathA bhavanti


tAtenAsmAkam IzvareNa prabhuNA yIzukhrISTena ca yuSmabhyam anugrahaH zAntizca pradIyetAM|


IzvareNa pUrvvaM ye pradRSTAste svakIyalokA apasAritA iti nahi| aparam eliyopAkhyAne zAstre yallikhitam Aste tad yUyaM kiM na jAnItha?


susaMvAdAt te yuSmAkaM vipakSA abhavan kintvabhirucitatvAt te pitRlokAnAM kRte priyapAtrANi bhavanti|


bhinnajAtIyAH pavitreNAtmanA pAvitanaivedyarUpA bhUtvA yad grAhyA bhaveyustannimittamaham Izvarasya susaMvAdaM pracArayituM bhinnajAtIyAnAM madhye yIzukhrISTasya sevakatvaM dAnaM IzvarAt labdhavAnasmi|


yuSmAkam AjJAgrAhitvaM sarvvatra sarvvai rjJAtaM tato'haM yuSmAsu sAnando'bhavaM tathApi yUyaM yat satjJAnena jJAninaH kujJAneे cAtatparA bhaveteti mamAbhilASaH|


tasyA mantraNAyA jJAnaM labdhvA mayA yaH susaMvAdo yIzukhrISTamadhi pracAryyate, tadanusArAd yuSmAn dharmme susthirAn karttuM samartho yo'dvitIyaH


yadi yUyaM zarIrikAcAriNo bhaveta tarhi yuSmAbhi rmarttavyameva kintvAtmanA yadi zarIrakarmmANi ghAtayeta tarhi jIviSyatha|


IzvarasyAbhiruciteSu kena doSa AropayiSyate? ya IzvarastAn puNyavata iva gaNayati kiM tena?


yUyaJca tasmAt khrISTe yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jJAnaM puNyaM pavitratvaM muktizca jAtA|


yUyaJcaivaMvidhA lokA Asta kintu prabho ryIzo rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|


taizca vayaM vitarkAn IzvarIyatattvajJAnasya pratibandhikAM sarvvAM cittasamunnatiJca nipAtayAmaH sarvvasaGkalpaJca bandinaM kRtvA khrISTasyAjJAgrAhiNaM kurmmaH,


prabho ryIzukhrISTasyAnugraha Izvarasya prema pavitrasyAtmano bhAgitvaJca sarvvAn yuSmAn prati bhUyAt| tathAstu|


ataeva yUyam Izvarasya manobhilaSitAH pavitrAH priyAzca lokA iva snehayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAJca paridhaddhvaM|


he prabhoH priyA bhrAtaraH, yuSmAkaM kRta Izvarasya dhanyavAdo'smAbhiH sarvvadA karttavyo yata Izvara A prathamAd AtmanaH pAvanena satyadharmme vizvAsena ca paritrANArthaM yuSmAn varItavAn


khrISTena yIzunA yad anantagauravasahitaM paritrANaM jAyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaM teSAM nimittaM sarvvANyetAni sahe|


anantajIvanasyAzAto jAtAyA Izvarabhakte ryogyasya satyamatasya yat tatvajJAnaM yazca vizvAsa IzvarasyAbhirucitalokai rlabhyate tadarthaM


ato hetorasmAbhiH saralAntaHkaraNai rdRDhavizvAsaiH pApabodhAt prakSAlitamanobhi rnirmmalajale snAtazarIraizcezvaram upAgatya pratyAzAyAH pratijJA nizcalA dhArayitavyA|


aparaM prathamajAtAnAM hantA yat svIyalokAn na spRzet tadarthaM sa vizvAsena nistAraparvvIyabalicchedanaM rudhirasecanaJcAnuSThitAvAn|


nUtananiyamasya madhyastho yIzuH, aparaM hAbilo raktAt zreyaH pracArakaM prokSaNasya raktaJcaiteSAM sannidhau yUyam AgatAH|


itthaM siddhIbhUya nijAjJAgrAhiNAM sarvveSAm anantaparitrANasya kAraNasvarUpo 'bhavat|


aparaM pUrvvIyAjJAnatAvasthAyAH kutsitAbhilASANAM yogyam AcAraM na kurvvanto yuSmadAhvAnakArI yathA pavitro 'sti


niSkalaGkanirmmalameSazAvakasyeva khrISTasya bahumUlyena rudhireNa muktiM prAptavanta iti jAnItha|


sa jagato bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadineSu yuSmadarthaM prakAzito 'bhavat|


yUyam AtmanA satyamatasyAjJAgrahaNadvArA niSkapaTAya bhrAtRpremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


kintu yUyaM yenAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucito vaMzo rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


IzvarasyAsmAkaM prabho ryIzozca tatvajJAnena yuSmAsvanugrahazAntyo rbAhulyaM varttatAM|


he abhirucite kuriye, tvAM tava putrAMzca prati prAcIno'haM patraM likhAmi|


tavAbhirucitAyA bhaginyA bAlakAstvAM namaskAraM jJApayanti| Amen|


kRpA zAntiH prema ca bAhulyarUpeNa yuSmAsvadhitiSThatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्