Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 asmAsvIzvarasya premaitena prAkAzata yat svaputreNAsmabhyaM jIvanadAnArtham IzvaraH svIyam advitIyaM putraM jaganmadhyaM preSitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অস্মাস্ৱীশ্ৱৰস্য প্ৰেমৈতেন প্ৰাকাশত যৎ স্ৱপুত্ৰেণাস্মভ্যং জীৱনদানাৰ্থম্ ঈশ্ৱৰঃ স্ৱীযম্ অদ্ৱিতীযং পুত্ৰং জগন্মধ্যং প্ৰেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অস্মাস্ৱীশ্ৱরস্য প্রেমৈতেন প্রাকাশত যৎ স্ৱপুত্রেণাস্মভ্যং জীৱনদানার্থম্ ঈশ্ৱরঃ স্ৱীযম্ অদ্ৱিতীযং পুত্রং জগন্মধ্যং প্রেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အသ္မာသွီၑွရသျ ပြေမဲတေန ပြာကာၑတ ယတ် သွပုတြေဏာသ္မဘျံ ဇီဝနဒါနာရ္ထမ် ဤၑွရး သွီယမ် အဒွိတီယံ ပုတြံ ဇဂန္မဓျံ ပြေၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 asmAsvIzvarasya prEmaitEna prAkAzata yat svaputrENAsmabhyaM jIvanadAnArtham IzvaraH svIyam advitIyaM putraM jaganmadhyaM prESitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:9
27 अन्तरसन्दर्भाः  

tataH paraM mayA svaputre prahite te tamavazyaM sammaMsyante, ityuktvAvazeSe teSAM sannidhau nijapriyam advitIyaM putraM preSayAmAsa|


AtmA tu paramezasya madIyopari vidyate| daridreSu susaMvAdaM vaktuM mAM sobhiSiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva ca| bandIkRteSu lokeSu mukte rghoSayituM vacaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|


yo janastenaH sa kevalaM stainyabadhavinAzAn karttumeva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyena tadeva dAtum Agaccham|


yIzurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na zaknoti|


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kazcit tasmin vizvasiSyati so'vinAzyaH san anantAyuH prApsyati|


ataeva yaH kazcit tasmin vizvasiti sa daNDArho na bhavati kintu yaH kazcit tasmin na vizvasiti sa idAnImeva daNDArho bhavati,yataH sa IzvarasyAdvitIyaputrasya nAmani pratyayaM na karoti|


yaH putraM sat karoti sa tasya prerakamapi sat karoti|


tato yIzuravadad Izvaro yaM prairayat tasmin vizvasanam IzvarAbhimataM karmma|


yajjIvanabhakSyaM svargAdAgacchat sohameva idaM bhakSyaM yo jano bhuGktte sa nityajIvI bhaviSyati| punazca jagato jIvanArthamahaM yat svakIyapizitaM dAsyAmi tadeva mayA vitaritaM bhakSyam|


matprerayitrA jIvatA tAtena yathAhaM jIvAmi tadvad yaH kazcin mAmatti sopi mayA jIviSyati|


matprerayitA pitA mAm ekAkinaM na tyajati sa mayA sArddhaM tiSThati yatohaM tadabhimataM karmma sadA karomi|


tato yIzunA kathitam Izvaro yadi yuSmAkaM tAtobhaviSyat tarhi yUyaM mayi premAkariSyata yatoham IzvarAnnirgatyAgatosmi svato nAgatohaM sa mAM prAhiNot|


tataH sa pratyuditavAn etasya vAsya pitroH pApAd etAdRzobhUda iti nahi kintvanena yathezvarasya karmma prakAzyate taddhetoreva|


AtmaputraM na rakSitvA yo'smAkaM sarvveSAM kRte taM pradattavAn sa kiM tena sahAsmabhyam anyAni sarvvANi na dAsyati?


yato dUtAnAM madhye kadAcidIzvareNedaM ka uktaH? yathA, "madIyatanayo 'si tvam adyaiva janito mayA|" punazca "ahaM tasya pitA bhaviSyAmi sa ca mama putro bhaviSyati|"


asmAkaM kRte sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtRNAM kRte 'smAbhirapi prANAstyaktavyAH|


vayaM yad Izvare prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM preSitavAMzcetyatra prema santiSThate|


asmAsvIzvarasya yat prema varttate tad vayaM jJAtavantastasmin vizvAsitavantazca| IzvaraH premasvarUpaH premnI yastiSThati sa Izvare tiSThati tasmiMzcezvarastiSThati|


tacca sAkSyamidaM yad Izvaro 'smabhyam anantajIvanaM dattavAn tacca jIvanaM tasya putre vidyate|


Izvaraputrasya nAmni yuSmAn pratyetAni mayA likhitAni tasyAbhiprAyo 'yaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyezvaraputrasya nAmni vizvaseta ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्