Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 ahaM jyotiSi vartta iti gaditvA yaH svabhrAtaraM dveSTi so 'dyApi tamisre varttate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অহং জ্যোতিষি ৱৰ্ত্ত ইতি গদিৎৱা যঃ স্ৱভ্ৰাতৰং দ্ৱেষ্টি সো ঽদ্যাপি তমিস্ৰে ৱৰ্ত্ততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অহং জ্যোতিষি ৱর্ত্ত ইতি গদিৎৱা যঃ স্ৱভ্রাতরং দ্ৱেষ্টি সো ঽদ্যাপি তমিস্রে ৱর্ত্ততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အဟံ ဇျောတိၐိ ဝရ္တ္တ ဣတိ ဂဒိတွာ ယး သွဘြာတရံ ဒွေၐ္ဋိ သော 'ဒျာပိ တမိသြေ ဝရ္တ္တတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 ahaM jyOtiSi vartta iti gaditvA yaH svabhrAtaraM dvESTi sO 'dyApi tamisrE varttatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:9
14 अन्तरसन्दर्भाः  

tadA yIzuravAdId yadyandhA abhavata tarhi pApAni nAtiSThan kintu pazyAmIti vAkyavadanAd yuSmAkaM pApAni tiSThanti|


tasmin samaye tatra sthAne sAkalyena viMzatyadhikazataM ziSyA Asan| tataH pitarasteSAM madhye tiSThan uktavAn


kintvetAni yasya na vidyante so 'ndho mudritalocanaH svakIyapUrvvapApAnAM mArjjanasya vismRtiM gatazca|


vayaM tena sahAMzina iti gaditvA yadyandhAkAre carAmastarhi satyAcAriNo na santo 'nRtavAdino bhavAmaH|


kintu svabhrAtaraM yo dveSTi sa timire varttate timire carati ca timireNa ca tasya nayane 'ndhIkriyete tasmAt kka yAmIti sa jJAtuM na zaknoti|


ahaM taM jAnAmIti vaditvA yastasyAjJA na pAlayati so 'nRtavAdI satyamataJca tasyAntare na vidyate|


ityanenezvarasya santAnAH zayatAnasya ca santAnA vyaktA bhavanti| yaH kazcid dharmmAcAraM na karoti sa IzvarAt jAto nahi yazca svabhrAtari na prIyate so 'pIzvarAt jAto nahi|


Izvare 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dveSTi so 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyate tarhi yam IzvaraM na dRSTavAn kathaM tasmin prema karttuM zaknuyAt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्