Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 yaH kazcit tasya vAkyaM pAlayati tasmin Izvarasya prema satyarUpeNa sidhyati vayaM tasmin varttAmahe tad etenAvagacchAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यः कश्चित् तस्य वाक्यं पालयति तस्मिन् ईश्वरस्य प्रेम सत्यरूपेण सिध्यति वयं तस्मिन् वर्त्तामहे तद् एतेनावगच्छामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যঃ কশ্চিৎ তস্য ৱাক্যং পালযতি তস্মিন্ ঈশ্ৱৰস্য প্ৰেম সত্যৰূপেণ সিধ্যতি ৱযং তস্মিন্ ৱৰ্ত্তামহে তদ্ এতেনাৱগচ্ছামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যঃ কশ্চিৎ তস্য ৱাক্যং পালযতি তস্মিন্ ঈশ্ৱরস্য প্রেম সত্যরূপেণ সিধ্যতি ৱযং তস্মিন্ ৱর্ত্তামহে তদ্ এতেনাৱগচ্ছামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယး ကၑ္စိတ် တသျ ဝါကျံ ပါလယတိ တသ္မိန် ဤၑွရသျ ပြေမ သတျရူပေဏ သိဓျတိ ဝယံ တသ္မိန် ဝရ္တ္တာမဟေ တဒ် ဧတေနာဝဂစ္ဆာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yaH kazcit tasya vAkyaM pAlayati tasmin Izvarasya prEma satyarUpENa sidhyati vayaM tasmin varttAmahE tad EtEnAvagacchAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:5
32 अन्तरसन्दर्भाः  

kintu sokathayat ye paramezvarasya kathAM zrutvA tadanurUpam Acaranti taeva dhanyAH|


yo jano mamAjJA gRhItvA tA Acarati saeva mayi prIyate; yo janazca mayi prIyate saeva mama pituH priyapAtraM bhaviSyati, tathAhamapi tasmin prItvA tasmai svaM prakAzayiSyAmi|


tato yIzuH pratyuditavAn, yo jano mayi prIyate sa mamAjJA api gRhlAti, tena mama pitApi tasmin preSyate, AvAJca tannikaTamAgatya tena saha nivatsyAvaH|


ahaM drAkSAlatAsvarUpo yUyaJca zAkhAsvarUpoH; yo jano mayi tiSThati yatra cAhaM tiSThAmi, sa pracUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na zaknutha|


yo jano madIyaM palalaM svAdati madIyaM rudhiraJca pivati sa mayi vasati tasminnahaJca vasAmi|


ye janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti te'dhunA daNDArhA na bhavanti|


yUyaJca tasmAt khrISTe yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jJAnaM puNyaM pavitratvaM muktizca jAtA|


kenacit khrISTa Azrite nUtanA sRSTi rbhavati purAtanAni lupyante pazya nikhilAni navInAni bhavanti|


yato vayaM tena yad IzvarIyapuNyaM bhavAmastadarthaM pApena saha yasya jJAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kRtaH|


pratyaye tasya karmmaNAM sahakAriNi jAte karmmabhiH pratyayaH siddho 'bhavat tat kiM pazyasi?


yazca tasyAjJAH pAlayati sa tasmin tiSThati tasmin so'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt so 'smAsu tiSThatIti jAnImaH|


sa yAdRzo 'sti vayamapyetasmin jagati tAdRzA bhavAma etasmAd vicAradine 'smAbhi ryA pratibhA labhyate sAsmatsambandhIyasya premnaH siddhiH|


premni bhIti rna varttate kintu siddhaM prema bhItiM nirAkaroti yato bhItiH sayAtanAsti bhIto mAnavaH premni siddho na jAtaH|


vayam Izvarasya santAneSu prIyAmahe tad anena jAnImo yad Izvare prIyAmahe tasyAjJAH pAlayAmazca|


aparam Izvarasya putra AgatavAn vayaJca yayA tasya satyamayasya jJAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye 'rthatastasya putre yIzukhrISTe tiSThAmazca; sa eva satyamaya Izvaro 'nantajIvanasvarUpazcAsti|


aparaM premaitena prakAzate yad vayaM tasyAjJA Acarema| Adito yuSmAbhi ryA zrutA seyam AjJA sA ca yuSmAbhirAcaritavyA|


tato nAgo yoSite kruddhvA tadvaMzasyAvaziSTalokairarthato ya IzvarasyAjJAH pAlayanti yIzoH sAkSyaM dhArayanti ca taiH saha yoddhuM nirgatavAn|


ye mAnavA IzvarasyAjJA yIzau vizvAsaJca pAlayanti teSAM pavitralokAnAM sahiSNutayAtra prakAzitavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्