Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 vayaM taM jAnIma iti tadIyAjJApAlanenAvagacchAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ৱযং তং জানীম ইতি তদীযাজ্ঞাপালনেনাৱগচ্ছামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ৱযং তং জানীম ইতি তদীযাজ্ঞাপালনেনাৱগচ্ছামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဝယံ တံ ဇာနီမ ဣတိ တဒီယာဇ္ဉာပါလနေနာဝဂစ္ဆာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 vayaM taM jAnIma iti tadIyAjnjApAlanEnAvagacchAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:3
26 अन्तरसन्दर्भाः  

aparaJca mamAjJAnurUpaM nAcaritvA kuto mAM prabho prabho iti vadatha?


ahaM yathA piturAjJA gRhItvA tasya premabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjJA guhlItha tarhi mama premabhAjanAni sthAsyatha|


ahaM yadyad AdizAmi tattadeva yadi yUyam Acarata tarhi yUyameva mama mitrANi|


yastvam advitIyaH satya IzvarastvayA preritazca yIzuH khrISTa etayorubhayoH paricaye prApte'nantAyu rbhavati|


ya Izvaro madhyetimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatejaso jJAnaprabhAyA udayArtham asmAkam antaHkaraNeSu dIpitavAn|


itthaM siddhIbhUya nijAjJAgrAhiNAM sarvveSAm anantaparitrANasya kAraNasvarUpo 'bhavat|


he pitaraH, ya Adito varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| he yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| he bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|


vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu premakaraNAt jAnImaH| bhrAtari yo na prIyate sa mRtyau tiSThati|


etena vayaM yat satyamatasambandhIyAstat jAnImastasya sAkSAt svAntaHkaraNAni sAntvayituM zakSyAmazca|


yaH kazcit tasmin tiSThati sa pApAcAraM na karoti yaH kazcit pApAcAraM karoti sa taM na dRSTavAn na vAvagatavAn|


asmabhyaM tena svakIyAtmanoM'zo datta ityanena vayaM yat tasmin tiSThAmaH sa ca yad asmAsu tiSThatIti jAnImaH|


he priyatamAH, vayaM parasparaM prema karavAma, yataH prema IzvarAt jAyate, aparaM yaH kazcit prema karoti sa IzvarAt jAta IzvaraM vetti ca|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmano vazaM gato 'stIti jAnImaH|


vayam Izvarasya santAneSu prIyAmahe tad anena jAnImo yad Izvare prIyAmahe tasyAjJAH pAlayAmazca|


yata Izvare yat prema tat tadIyAjJApAlanenAsmAbhiH prakAzayitavyaM, tasyAjJAzca kaThorA na bhavanti|


tato nAgo yoSite kruddhvA tadvaMzasyAvaziSTalokairarthato ya IzvarasyAjJAH pAlayanti yIzoH sAkSyaM dhArayanti ca taiH saha yoddhuM nirgatavAn|


ye mAnavA IzvarasyAjJA yIzau vizvAsaJca pAlayanti teSAM pavitralokAnAM sahiSNutayAtra prakAzitavyaM|


amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravezArthaJca ye tasyAjJAH pAlayanti ta eva dhanyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्