Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 aparaJca yuSmAkam Anando yat sampUrNo bhaved tadarthaM vayam etAni likhAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰঞ্চ যুষ্মাকম্ আনন্দো যৎ সম্পূৰ্ণো ভৱেদ্ তদৰ্থং ৱযম্ এতানি লিখামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরঞ্চ যুষ্মাকম্ আনন্দো যৎ সম্পূর্ণো ভৱেদ্ তদর্থং ৱযম্ এতানি লিখামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရဉ္စ ယုၐ္မာကမ် အာနန္ဒော ယတ် သမ္ပူရ္ဏော ဘဝေဒ် တဒရ္ထံ ဝယမ် ဧတာနိ လိခါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparanjca yuSmAkam AnandO yat sampUrNO bhavEd tadarthaM vayam EtAni likhAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:4
10 अन्तरसन्दर्भाः  

yuSmannimittaM mama ya AhlAdaH sa yathA ciraM tiSThati yuSmAkam Anandazca yathA pUryyate tadarthaM yuSmabhyam etAH kathA atrakatham|


pUrvve mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnando janiSyate|


yo janaH kanyAM labhate sa eva varaH kintu varasya sannidhau daNDAyamAnaM tasya yanmitraM tena varasya zabde zrute'tIvAhlAdyate mamApi tadvad AnandasiddhirjAtA|


vayaM yuSmAkaM vizvAsasya niyantAro na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAse yuSmAkaM sthiti rbhavati|


jJAnAtiriktaM khrISTasya prema jJAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|


he priyabAlakAH, yuSmAbhi ryat pApaM na kriyeta tadarthaM yuSmAn pratyetAni mayA likhyante| yadi tu kenApi pApaM kriyate tarhi pituH samIpe 'smAkaM ekaH sahAyo 'rthato dhArmmiko yIzuH khrISTo vidyate|


yuSmAn prati mayA bahUni lekhitavyAni kintu patramasIbhyAM tat karttuM necchAmi, yato 'smAkam Anando yathA sampUrNo bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्