Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 sa jIvanasvarUpaH prakAzata vayaJca taM dRSTavantastamadhi sAkSyaM dadmazca, yazca pituH sannidhAvavarttatAsmAkaM samIpe prakAzata ca tam anantajIvanasvarUpaM vayaM yuSmAn jJApayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स जीवनस्वरूपः प्रकाशत वयञ्च तं दृष्टवन्तस्तमधि साक्ष्यं दद्मश्च, यश्च पितुः सन्निधाववर्त्ततास्माकं समीपे प्रकाशत च तम् अनन्तजीवनस्वरूपं वयं युष्मान् ज्ञापयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স জীৱনস্ৱৰূপঃ প্ৰকাশত ৱযঞ্চ তং দৃষ্টৱন্তস্তমধি সাক্ষ্যং দদ্মশ্চ, যশ্চ পিতুঃ সন্নিধাৱৱৰ্ত্ততাস্মাকং সমীপে প্ৰকাশত চ তম্ অনন্তজীৱনস্ৱৰূপং ৱযং যুষ্মান্ জ্ঞাপযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স জীৱনস্ৱরূপঃ প্রকাশত ৱযঞ্চ তং দৃষ্টৱন্তস্তমধি সাক্ষ্যং দদ্মশ্চ, যশ্চ পিতুঃ সন্নিধাৱৱর্ত্ততাস্মাকং সমীপে প্রকাশত চ তম্ অনন্তজীৱনস্ৱরূপং ৱযং যুষ্মান্ জ্ঞাপযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ ဇီဝနသွရူပး ပြကာၑတ ဝယဉ္စ တံ ဒၖၐ္ဋဝန္တသ္တမဓိ သာက္ၐျံ ဒဒ္မၑ္စ, ယၑ္စ ပိတုး သန္နိဓာဝဝရ္တ္တတာသ္မာကံ သမီပေ ပြကာၑတ စ တမ် အနန္တဇီဝနသွရူပံ ဝယံ ယုၐ္မာန် ဇ္ဉာပယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa jIvanasvarUpaH prakAzata vayanjca taM dRSTavantastamadhi sAkSyaM dadmazca, yazca pituH sannidhAvavarttatAsmAkaM samIpE prakAzata ca tam anantajIvanasvarUpaM vayaM yuSmAn jnjApayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:2
37 अन्तरसन्दर्भाः  

kopi manuja IzvaraM kadApi nApazyat kintu pituH kroDastho'dvitIyaH putrastaM prakAzayat|


sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyotiH


ahaM tebhyo'nantAyu rdadAmi, te kadApi na naMkSyanti kopi mama karAt tAn harttuM na zakSyati|


yIzurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na zaknoti|


yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddheto ryUyamapi pramANaM dAsyatha|


pituH samIpAjjajad Agatosmi jagat parityajya ca punarapi pituH samIpaM gacchAmi|


yastvam advitIyaH satya IzvarastvayA preritazca yIzuH khrISTa etayorubhayoH paricaye prApte'nantAyu rbhavati|


ataeva he pita rjagatyavidyamAne tvayA saha tiSThato mama yo mahimAsIt samprati tava samIpe mAM taM mahimAnaM prApaya|


yo jano'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyedaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yogyA tat sa jAnAti|


itthaM zmazAnAdutthAnAt paraM yIzuH ziSyebhyastRtIyavAraM darzanaM dattavAn|


yaH svarge'sti yaM ca svargAd avArohat taM mAnavatanayaM vinA kopi svargaM nArohat|


ahaM svapituH samIpe yadapazyaM tadeva kathayAmi tathA yUyamapi svapituH samIpe yadapazyata tadeva kurudhve|


tAvanti dinAni ye mAnavA asmAbhiH sArddhaM tiSThanti teSAm ekena janenAsmAbhiH sArddhaM yIzorutthAne sAkSiNA bhavitavyaM|


sarvvalokAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthite sati tena sArddhaM bhojanaM pAnaJca kRtavanta etAdRzA Izvarasya manonItAH sAkSiNo ye vayam asmAkaM nikaTe tamadarzayat|


ataH paramezvara enaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvve sAkSiNa Asmahe|


pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa Asmahe|


etasmin vayamapi sAkSiNa Asmahe, tat kevalaM nahi, Izvara AjJAgrAhibhyo yaM pavitram AtmanaM dattavAn sopi sAkSyasti|


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Izvaro nijaputraM pApizarIrarUpaM pApanAzakabalirUpaJca preSya tasya zarIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mocanArtham


aparaM yasya mahattvaM sarvvasvIkRtam Izvarabhaktestat nigUDhavAkyamidam Izvaro mAnavadehe prakAzita AtmanA sapuNyIkRto dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTe ghoSito jagato vizvAsapAtrIbhUtastejaHprAptaye svargaM nItazceti|


kintvadhunAsmAkaM paritrAtu ryIzoH khrISTasyAgamanena prAkAzata| khrISTo mRtyuM parAjitavAn susaMvAdena ca jIvanam amaratAJca prakAzitavAn|


yIzukhrISTasya prerita Izvarasya dAsaH paulo'haM sAdhAraNavizvAsAt mama prakRtaM dharmmaputraM tItaM prati likhami|


khrISTasya klezAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyedaM vadAmi|


Adito ya AsId yasya vAg asmAbhirazrAvi yaJca vayaM svanetrai rdRSTavanto yaJca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jJApayAmaH|


sa ca pratijJayAsmabhyaM yat pratijJAtavAn tad anantajIvanaM|


aparaM so 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaM jAnItha, pApaJca tasmin na vidyate|


yaH pApAcAraM karoti sa zayatAnAt jAto yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lopArthamevezvarasya putraH prAkAzata|


pitA jagatrAtAraM putraM preSitavAn etad vayaM dRSTvA pramANayAmaH|


IzvarIyo ya AtmA sa yuSmAbhiranena paricIyatAM, yIzuH khrISTo narAvatAro bhUtvAgata etad yena kenacid AtmanA svIkriyate sa IzvarIyaH|


tacca sAkSyamidaM yad Izvaro 'smabhyam anantajIvanaM dattavAn tacca jIvanaM tasya putre vidyate|


Izvaraputrasya nAmni yuSmAn pratyetAni mayA likhitAni tasyAbhiprAyo 'yaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyezvaraputrasya nAmni vizvaseta ca|


aparam Izvarasya putra AgatavAn vayaJca yayA tasya satyamayasya jJAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye 'rthatastasya putre yIzukhrISTe tiSThAmazca; sa eva satyamaya Izvaro 'nantajIvanasvarUpazcAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्