Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 2:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 aparaJcAtIva daurbbalyabhItikampayukto yuSmAbhiH sArddhamAsaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरञ्चातीव दौर्ब्बल्यभीतिकम्पयुक्तो युष्माभिः सार्द्धमासं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰঞ্চাতীৱ দৌৰ্ব্বল্যভীতিকম্পযুক্তো যুষ্মাভিঃ সাৰ্দ্ধমাসং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরঞ্চাতীৱ দৌর্ব্বল্যভীতিকম্পযুক্তো যুষ্মাভিঃ সার্দ্ধমাসং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရဉ္စာတီဝ ဒေါ်ရ္ဗ္ဗလျဘီတိကမ္ပယုက္တော ယုၐ္မာဘိး သာရ္ဒ္ဓမာသံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparanjcAtIva daurbbalyabhItikampayuktO yuSmAbhiH sArddhamAsaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 2:3
22 अन्तरसन्दर्भाः  

paulasIlau AmphipalyApalloniyAnagarAbhyAM gatvA yatra yihUdIyAnAM bhajanabhavanamekam Aste tatra thiSalanIkInagara upasthitau|


tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kRtvA karinthanagaram Agacchat|


gAlliyanAmA kazcid AkhAyAdezasya prADvivAkaH samabhavat, tato yihUdIyA ekavAkyAH santaH paulam Akramya vicArasthAnaM nItvA


kintu te 'tIva virodhaM vidhAya pASaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuSmAkaM zoNitapAtAparAdho yuSmAn pratyeva bhavatu, tenAhaM niraparAdho 'dyArabhya bhinnadezIyAnAM samIpaM yAmi|


yuSmatpratyakSe namraH kintu parokSe pragalbhaH paulo'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthaye|


tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkAro durbbala AlApazca tucchanIya iti kaizcid ucyate|


yadyapi sa durbbalatayA kruza Aropyata tathApIzvarIyazaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn prati prakAzitayezvarIyazaktyA tena saha jIviSyAmaH|


vayaM yadA durbbalA bhavAmastadA yuSmAn sabalAn dRSTvAnandAmo yuSmAkaM siddhatvaM prArthayAmahe ca|


aparaJca vayaM karuNAbhAjo bhUtvA yad etat paricArakapadam alabhAmahi nAtra klAmyAmaH,


tato heto rvayaM na klAmyAmaH kintu bAhyapuruSo yadyapi kSIyate tathApyAntarikaH puruSo dine dine nUtanAyate|


kintu pracurasahiSNutA klezo dainyaM vipat tADanA kArAbandhanaM nivAsahInatvaM parizramo jAgaraNam upavasanaM


yUyaM kIdRk tasyAjJA apAlayata bhayakampAbhyAM taM gRhItavantazcaitasya smaraNAd yuSmAsu tasya sneho bAhulyena varttate|


asmAsu mAkidaniyAdezam AgateSvasmAkaM zarIrasya kAcidapi zAnti rnAbhavat kintu sarvvato bahi rvirodhenAntazca bhItyA vayam apIDyAmahi|


he dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjJAgrAhiNo bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्