Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 3:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 mama sagginaH savvE tvAM namaskurvvatE| yE vizvAsAd asmAsu prIyantE tAn namaskuru; sarvvESu yuSmAsvanugrahO bhUyAt| AmEn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 मम सङ्गिनः सव्वे त्वां नमस्कुर्व्वते। ये विश्वासाद् अस्मासु प्रीयन्ते तान् नमस्कुरु; सर्व्वेषु युष्मास्वनुग्रहो भूयात्। आमेन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 মম সঙ্গিনঃ সৱ্ৱে ৎৱাং নমস্কুৰ্ৱ্ৱতে| যে ৱিশ্ৱাসাদ্ অস্মাসু প্ৰীযন্তে তান্ নমস্কুৰু; সৰ্ৱ্ৱেষু যুষ্মাস্ৱনুগ্ৰহো ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 মম সঙ্গিনঃ সৱ্ৱে ৎৱাং নমস্কুর্ৱ্ৱতে| যে ৱিশ্ৱাসাদ্ অস্মাসু প্রীযন্তে তান্ নমস্কুরু; সর্ৱ্ৱেষু যুষ্মাস্ৱনুগ্রহো ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 မမ သင်္ဂိနး သဝွေ တွာံ နမသ္ကုရွွတေ၊ ယေ ဝိၑွာသာဒ် အသ္မာသု ပြီယန္တေ တာန် နမသ္ကုရု; သရွွေၐု ယုၐ္မာသွနုဂြဟော ဘူယာတ်၊ အာမေန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 મમ સઙ્ગિનઃ સવ્વે ત્વાં નમસ્કુર્વ્વતે| યે વિશ્વાસાદ્ અસ્માસુ પ્રીયન્તે તાન્ નમસ્કુરુ; સર્વ્વેષુ યુષ્માસ્વનુગ્રહો ભૂયાત્| આમેન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 3:15
14 अन्तरसन्दर्भाः  

aparaM yUyaM yadi kEvalaM svIyabhrAtRtvEna namata, tarhi kiM mahat karmma kurutha? caNPAlA api tAdRzaM kiM na kurvvanti?


kintu mama matsahacaralOkAnAnjcAvazyakavyayAya madIyamidaM karadvayam azrAmyad Etad yUyaM jAnItha|


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


ahaM paulaH svahastAkSarENa yuSmAn namaskAraM jnjApayAmi yUyaM mama bandhanaM smarata| yuSmAn pratyanugrahO bhUyAt| AmEna|


asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntinjca kuryyAstAM|


upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEna satsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma|


prabhu ryIzuH khrISTastavAtmanA saha bhUyAt| yuSmAsvanugrahO bhUyAt| AmEn|


prArthanAsamayE tava nAmOccArayan nirantaraM mamEzvaraM dhanyaM vadAmi|


prAcInO 'haM satyamatAd yasmin prIyE taM priyatamaM gAyaM prati patraM likhAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्