Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 2:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 EtAni bhASasva pUrNasAmarthyEna cAdiza prabOdhaya ca, kO'pi tvAM nAvamanyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 एतानि भाषस्व पूर्णसामर्थ्येन चादिश प्रबोधय च, कोऽपि त्वां नावमन्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 এতানি ভাষস্ৱ পূৰ্ণসামৰ্থ্যেন চাদিশ প্ৰবোধয চ, কোঽপি ৎৱাং নাৱমন্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 এতানি ভাষস্ৱ পূর্ণসামর্থ্যেন চাদিশ প্রবোধয চ, কোঽপি ৎৱাং নাৱমন্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဧတာနိ ဘာၐသွ ပူရ္ဏသာမရ္ထျေန စာဒိၑ ပြဗောဓယ စ, ကော'ပိ တွာံ နာဝမနျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 એતાનિ ભાષસ્વ પૂર્ણસામર્થ્યેન ચાદિશ પ્રબોધય ચ, કોઽપિ ત્વાં નાવમન્યતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 2:15
10 अन्तरसन्दर्भाः  

yasmAt sa upAdhyAyA iva tAn nOpadidEza kintu samarthapuruSa_iva samupadidEza|


tasyOpadEzAllOkA AzcaryyaM mEnirE yataH sOdhyApakAiva nOpadizan prabhAvavAniva prOpadidEza|


tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|


tataH sarvvE lOkAzcamatkRtya parasparaM vaktumArEbhirE kOyaM camatkAraH| ESa prabhAvENa parAkramENa cAmEdhyabhUtAn AjnjApayati tEnaiva tE bahirgacchanti|


kO'pi taM pratyanAdaraM na karOtu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM prESyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSE|


aparaM yE pApamAcaranti tAn sarvvESAM samakSaM bhartsayasva tEnAparESAmapi bhIti rjaniSyatE|


tvaM vAkyaM ghOSaya kAlE'kAlE cOtsukO bhava pUrNayA sahiSNutayA zikSayA ca lOkAn prabOdhaya bhartsaya vinayasva ca|


sAkSyamEtat tathyaM, atOे hEtOstvaM tAn gAPhaM bhartsaya tE ca yathA vizvAsE svasthA bhavEyu


yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्