Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tvaM yad asampUrNakAryyANi sampUrayE rmadIyAdEzAcca pratinagaraM prAcInagaNAn niyOjayEstadarthamahaM tvAM krItyupadvIpE sthApayitvA gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 त्वं यद् असम्पूर्णकार्य्याणि सम्पूरये र्मदीयादेशाच्च प्रतिनगरं प्राचीनगणान् नियोजयेस्तदर्थमहं त्वां क्रीत्युपद्वीपे स्थापयित्वा गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৎৱং যদ্ অসম্পূৰ্ণকাৰ্য্যাণি সম্পূৰযে ৰ্মদীযাদেশাচ্চ প্ৰতিনগৰং প্ৰাচীনগণান্ নিযোজযেস্তদৰ্থমহং ৎৱাং ক্ৰীত্যুপদ্ৱীপে স্থাপযিৎৱা গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৎৱং যদ্ অসম্পূর্ণকার্য্যাণি সম্পূরযে র্মদীযাদেশাচ্চ প্রতিনগরং প্রাচীনগণান্ নিযোজযেস্তদর্থমহং ৎৱাং ক্রীত্যুপদ্ৱীপে স্থাপযিৎৱা গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တွံ ယဒ် အသမ္ပူရ္ဏကာရျျာဏိ သမ္ပူရယေ ရ္မဒီယာဒေၑာစ္စ ပြတိနဂရံ ပြာစီနဂဏာန် နိယောဇယေသ္တဒရ္ထမဟံ တွာံ ကြီတျုပဒွီပေ သ္ထာပယိတွာ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 ત્વં યદ્ અસમ્પૂર્ણકાર્ય્યાણિ સમ્પૂરયે ર્મદીયાદેશાચ્ચ પ્રતિનગરં પ્રાચીનગણાન્ નિયોજયેસ્તદર્થમહં ત્વાં ક્રીત્યુપદ્વીપે સ્થાપયિત્વા ગતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:5
18 अन्तरसन्दर्भाः  

barNabbAzaulayO rdvArA prAcInalOkAnAM samIpaM tat prESitavantaH|


maNPalInAM prAcInavargAn niyujya prArthanOpavAsau kRtvA yatprabhau tE vyazvasan tasya hastE tAn samarpya


asmAkaM nijanijabhASAbhirEtESAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH|


tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH|


tataH paraM dakSiNavAyu rmandaM vahatIti vilOkya nijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaM mOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH|


bahudinESu lOkairanAhArENa yApitESu sarvvESAM sAkSat paulastiSThan akathayat, hE mahEcchAH krItyupadvIpAt pOtaM na mOcayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuSmAkam ucitam AsIt tathA kRtE yuSmAkam ESA vipad ESO'pacayazca nAghaTiSyEtAm|


tataH paraM bahUni dinAni zanaiH zanaiH rgatvA knIdapArzvOpasthtiेH pUrvvaM pratikUlEna pavanEna vayaM salmOnyAH sammukham upasthAya krItyupadvIpasya tIrasamIpEna gatavantaH|


yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|


ityarthaM sarvvESu dharmmasamAjESu sarvvatra khrISTadharmmayOgyA yE vidhayO mayOpadizyantE tAn yO yuSmAn smArayiSyatyEvambhUtaM prabhOH kRtE priyaM vizvAsinanjca madIyatanayaM tImathiyaM yuSmAkaM samIpaM prESitavAnahaM|


yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatE tEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAham AnandAmi|


mAkidaniyAdEzE mama gamanakAlE tvam iphiSanagarE tiSThan itarazikSA na grahItavyA, anantESUpAkhyAnESu vaMzAvaliSu ca yuSmAbhi rmanO na nivEzitavyam


aparaM bahubhiH sAkSibhiH pramANIkRtAM yAM zikSAM zrutavAnasi tAM vizvAsyESu parasmai zikSAdAnE nipuNESu ca lOkESu samarpaya|


tESAM svadEzIya EkO bhaviSyadvAdI vacanamidamuktavAn, yathA, krItIyamAnavAH sarvvE sadA kApaTyavAdinaH| hiMsrajantusamAnAstE 'lasAzcOdarabhArataH||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्