Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 Izvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyElO vaMzE yE jAtAstE sarvvE vastuta isrAyElIyA na bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ईश्वरस्य वाक्यं विफलं जातम् इति नहि यत्कारणाद् इस्रायेलो वंशे ये जातास्ते सर्व्वे वस्तुत इस्रायेलीया न भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ঈশ্ৱৰস্য ৱাক্যং ৱিফলং জাতম্ ইতি নহি যৎকাৰণাদ্ ইস্ৰাযেলো ৱংশে যে জাতাস্তে সৰ্ৱ্ৱে ৱস্তুত ইস্ৰাযেলীযা ন ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ঈশ্ৱরস্য ৱাক্যং ৱিফলং জাতম্ ইতি নহি যৎকারণাদ্ ইস্রাযেলো ৱংশে যে জাতাস্তে সর্ৱ্ৱে ৱস্তুত ইস্রাযেলীযা ন ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဤၑွရသျ ဝါကျံ ဝိဖလံ ဇာတမ် ဣတိ နဟိ ယတ္ကာရဏာဒ် ဣသြာယေလော ဝံၑေ ယေ ဇာတာသ္တေ သရွွေ ဝသ္တုတ ဣသြာယေလီယာ န ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 ઈશ્વરસ્ય વાક્યં વિફલં જાતમ્ ઇતિ નહિ યત્કારણાદ્ ઇસ્રાયેલો વંશે યે જાતાસ્તે સર્વ્વે વસ્તુત ઇસ્રાયેલીયા ન ભવન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:6
14 अन्तरसन्दर्भाः  

nabhOmEdinyO rluptayOrapi mama vAk kadApi na lOpsyatE|


aparanjca yIzuH svasya samIpaM tam AgacchantaM dRSTvA vyAhRtavAn, pazyAyaM niSkapaTaH satya isrAyEllOkaH|


tasmAd yESAm uddEzE Izvarasya kathA kathitA tE yadIzvaragaNA ucyantE dharmmagranthasyApyanyathA bhavituM na zakyaM,


kaizcid avizvasanE kRtE tESAm avizvasanAt kim Izvarasya vizvAsyatAyA hAnirutpatsyatE?


yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|


aparaM yAvantO lOkA Etasmin mArgE caranti tESAm IzvarIyasya kRtsnasyEsrAyElazca zAnti rdayAlAbhazca bhUyAt|


vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE|


yadi vayaM na vizvAsAmastarhi sa vizvAsyastiSThati yataH svam apahnOtuM na zaknOti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्