Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva sa Izvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতঃ শাৰীৰিকভাৱ ঈশ্ৱৰস্য ৱিৰুদ্ধঃ শত্ৰুতাভাৱ এৱ স ঈশ্ৱৰস্য ৱ্যৱস্থাযা অধীনো ন ভৱতি ভৱিতুঞ্চ ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতঃ শারীরিকভাৱ ঈশ্ৱরস্য ৱিরুদ্ধঃ শত্রুতাভাৱ এৱ স ঈশ্ৱরস্য ৱ্যৱস্থাযা অধীনো ন ভৱতি ভৱিতুঞ্চ ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတး ၑာရီရိကဘာဝ ဤၑွရသျ ဝိရုဒ္ဓး ၑတြုတာဘာဝ ဧဝ သ ဤၑွရသျ ဝျဝသ္ထာယာ အဓီနော န ဘဝတိ ဘဝိတုဉ္စ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 યતઃ શારીરિકભાવ ઈશ્વરસ્ય વિરુદ્ધઃ શત્રુતાભાવ એવ સ ઈશ્વરસ્ય વ્યવસ્થાયા અધીનો ન ભવતિ ભવિતુઞ્ચ ન શક્નોતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:7
28 अन्तरसन्दर्भाः  

rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacO nirgacchati|


tasmAt yO jana EtAsAm AjnjAnAm atikSudrAm EkAjnjAmapI laMghatE manujAMnjca tathaiva zikSayati, sa svargIyarAjyE sarvvEbhyaH kSudratvEna vikhyAsyatE, kintu yO janastAM pAlayati, tathaiva zikSayati ca, sa svargIyarAjyE pradhAnatvEna vikhyAsyatE|


jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|


tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|


karNEjapA apavAdina IzvaradvESakA hiMsakA ahagkAriNa AtmazlAghinaH kukarmmOtpAdakAH pitrOrAjnjAlagghakA


tarhi vizvAsEna vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma Eva|


phalatO vayaM yadA ripava Asma tadEzvarasya putrasya maraNEna tEna sArddhaM yadyasmAkaM mElanaM jAtaM tarhi mElanaprAptAH santO'vazyaM tasya jIvanEna rakSAM lapsyAmahE|


tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthE nirddiSTAni puNyakarmmANi sarvvANi sAdhyantE|


prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicArENa sA vicAryyEti hEtOH sa tAM pralApamiva manyatE bOddhunjca na zaknOti|


yE cAlabdhavyavasthAstAn yat pratipadyE tadartham Izvarasya sAkSAd alabdhavyavasthO na bhUtvA khrISTEna labdhavyavasthO yO'haM sO'ham alabdhavyavasthAnAM kRtE'labdhavyavastha ivAbhavaM|


pUrvvaM dUrasthA duSkriyAratamanaskatvAt tasya ripavazcAsta yE yUyaM tAn yuSmAn api sa idAnIM tasya mAMsalazarIrE maraNEna svEna saha sandhApitavAn|


aparanjca namratA svargadUtAnAM sEvA caitAdRzam iSTakarmmAcaran yaH kazcit parOkSaviSayAn pravizati svakIyazArIrikabhAvEna ca mudhA garvvitaH san


vizvAsaghAtakA duHsAhasinO darpadhmAtA IzvarAprEmiNaH kintu sukhaprEmiNO


kintu paramEzvaraH kathayati taddinAt paramahaM isrAyElavaMzIyaiH sArddham imaM niyamaM sthirIkariSyAmi, tESAM cittE mama vidhIn sthApayiSyAmi tESAM hRtpatrE ca tAn lEkhiSyAmi, aparamahaM tESAm IzvarO bhaviSyAmi tE ca mama lOkA bhaviSyanti|


hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|


tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tE canjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्