Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 asmAbhiH saha khrISTasya prEmavicchEdaM janayituM kaH zaknOti? klEzO vyasanaM vA tAPanA vA durbhikSaM vA vastrahInatvaM vA prANasaMzayO vA khaggO vA kimEtAni zaknuvanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 अस्माभिः सह ख्रीष्टस्य प्रेमविच्छेदं जनयितुं कः शक्नोति? क्लेशो व्यसनं वा ताडना वा दुर्भिक्षं वा वस्त्रहीनत्वं वा प्राणसंशयो वा खङ्गो वा किमेतानि शक्नुवन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অস্মাভিঃ সহ খ্ৰীষ্টস্য প্ৰেমৱিচ্ছেদং জনযিতুং কঃ শক্নোতি? ক্লেশো ৱ্যসনং ৱা তাডনা ৱা দুৰ্ভিক্ষং ৱা ৱস্ত্ৰহীনৎৱং ৱা প্ৰাণসংশযো ৱা খঙ্গো ৱা কিমেতানি শক্নুৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অস্মাভিঃ সহ খ্রীষ্টস্য প্রেমৱিচ্ছেদং জনযিতুং কঃ শক্নোতি? ক্লেশো ৱ্যসনং ৱা তাডনা ৱা দুর্ভিক্ষং ৱা ৱস্ত্রহীনৎৱং ৱা প্রাণসংশযো ৱা খঙ্গো ৱা কিমেতানি শক্নুৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အသ္မာဘိး သဟ ခြီၐ္ဋသျ ပြေမဝိစ္ဆေဒံ ဇနယိတုံ ကး ၑက္နောတိ? က္လေၑော ဝျသနံ ဝါ တာဍနာ ဝါ ဒုရ္ဘိက္ၐံ ဝါ ဝသ္တြဟီနတွံ ဝါ ပြာဏသံၑယော ဝါ ခင်္ဂေါ ဝါ ကိမေတာနိ ၑက္နုဝန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 અસ્માભિઃ સહ ખ્રીષ્ટસ્ય પ્રેમવિચ્છેદં જનયિતું કઃ શક્નોતિ? ક્લેશો વ્યસનં વા તાડના વા દુર્ભિક્ષં વા વસ્ત્રહીનત્વં વા પ્રાણસંશયો વા ખઙ્ગો વા કિમેતાનિ શક્નુવન્તિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:35
35 अन्तरसन्दर्भाः  

ahaM tEbhyO'nantAyu rdadAmi, tE kadApi na naMkSyanti kOpi mama karAt tAn harttuM na zakSyati|


nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|


yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


A yihUdinO'nyadEzinaH paryyantaM yAvantaH kukarmmakAriNaH prANinaH santi tE sarvvE duHkhaM yAtanAnjca gamiSyanti;


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


aparaM yO'smAsu prIyatE tEnaitAsu vipatsu vayaM samyag vijayAmahE|


vayamadyApi kSudhArttAstRSNArttA vastrahInAstAPitA AzramarahitAzca santaH


karmmaNi svakarAn vyApArayantazca duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAzIH kathyatE dUrIkRtaiH sahyatE ninditaiH prasAdyatE|


tasmAt khrISTahEtO rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalO'smi tadaiva sabalO bhavAmi|


kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,


vayaM padE padE pIPyAmahE kintu nAvasIdAmaH, vayaM vyAkulAH santO'pi nirupAyA na bhavAmaH;


vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api na vinazyAmaH|


jnjAnAtiriktaM khrISTasya prEma jnjAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|


asmAkaM prabhu ryIzukhrISTastAta IzvarazcArthatO yO yuSmAsu prEma kRtavAn nityAnjca sAntvanAm anugrahENOttamapratyAzAnjca yuSmabhyaM dattavAn


tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्