Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karOti; yataH kiM prArthitavyaM tad bOddhuM vayaM na zaknumaH, kintvaspaSTairArttarAvairAtmA svayam asmannimittaM nivEdayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তত আত্মাপি স্ৱযম্ অস্মাকং দুৰ্ব্বলতাযাঃ সহাযৎৱং কৰোতি; যতঃ কিং প্ৰাৰ্থিতৱ্যং তদ্ বোদ্ধুং ৱযং ন শক্নুমঃ, কিন্ত্ৱস্পষ্টৈৰাৰ্ত্তৰাৱৈৰাত্মা স্ৱযম্ অস্মন্নিমিত্তং নিৱেদযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তত আত্মাপি স্ৱযম্ অস্মাকং দুর্ব্বলতাযাঃ সহাযৎৱং করোতি; যতঃ কিং প্রার্থিতৱ্যং তদ্ বোদ্ধুং ৱযং ন শক্নুমঃ, কিন্ত্ৱস্পষ্টৈরার্ত্তরাৱৈরাত্মা স্ৱযম্ অস্মন্নিমিত্তং নিৱেদযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတ အာတ္မာပိ သွယမ် အသ္မာကံ ဒုရ္ဗ္ဗလတာယား သဟာယတွံ ကရောတိ; ယတး ကိံ ပြာရ္ထိတဝျံ တဒ် ဗောဒ္ဓုံ ဝယံ န ၑက္နုမး, ကိန္တွသ္ပၐ္ဋဲရာရ္တ္တရာဝဲရာတ္မာ သွယမ် အသ္မန္နိမိတ္တံ နိဝေဒယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તત આત્માપિ સ્વયમ્ અસ્માકં દુર્બ્બલતાયાઃ સહાયત્વં કરોતિ; યતઃ કિં પ્રાર્થિતવ્યં તદ્ બોદ્ધું વયં ન શક્નુમઃ, કિન્ત્વસ્પષ્ટૈરાર્ત્તરાવૈરાત્મા સ્વયમ્ અસ્મન્નિમિત્તં નિવેદયતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:26
33 अन्तरसन्दर्भाः  

yasmAt tadA yO vakSyati sa na yUyaM kintu yuSmAkamantarasthaH pitrAtmA|


yIzuH pratyuvAca, yuvAbhyAM yad yAcyatE, tanna budhyatE, ahaM yEna kaMsEna pAsyAmi yuvAbhyAM kiM tEna pAtuM zakyatE? ahanjca yEna majjEnEna majjiSyE, yuvAbhyAM kiM tEna majjayituM zakyatE? tE jagaduH zakyatE|


pazcAt sOtyantaM yAtanayA vyAkulO bhUtvA punardRPhaM prArthayAnjcakrE, tasmAd bRhacchONitabindava iva tasya svEdabindavaH pRthivyAM patitumArEbhirE|


tatO mayA pituH samIpE prArthitE pitA nirantaraM yuSmAbhiH sArddhaM sthAtum itaramEkaM sahAyam arthAt satyamayam AtmAnaM yuSmAkaM nikaTaM prESayiSyati|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|


hA hA yO'haM durbhAgyO manujastaM mAm EtasmAn mRtAccharIrAt kO nistArayiSyati?


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|


yatO hEtOrEtasmin vEzmani tiSThantO vayaM taM svargIyaM vAsaM paridhAtum AkAgkSyamANA niHzvasAmaH|


Etasmin dUSyE tiSThanatO vayaM klizyamAnA niHzvasAmaH, yatO vayaM vAsaM tyaktum icchAmastannahi kintu taM dvitIyaM vAsaM paridhAtum icchAmaH, yatastathA kRtE jIvanEna martyaM grasiSyatE|


yUyaM santAnA abhavata tatkAraNAd IzvaraH svaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sa cAtmA pitaH pitarityAhvAnaM kArayati|


yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|


sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|


sa cAjnjAnAM bhrAntAnAnjca lOkAnAM duHkhEna duHkhI bhavituM zaknOti, yatO hEtOH sa svayamapi daurbbalyavESTitO bhavati|


yUyaM prArthayadhvE kintu na labhadhvE yatO hEtOH svasukhabhOgESu vyayArthaM ku prArthayadhvE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्