Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yatO'smAkaM zArIrikAcaraNasamayE maraNanimittaM phalam utpAdayituM vyavasthayA dUSitaH pApAbhilASO'smAkam aggESu jIvan AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यतोऽस्माकं शारीरिकाचरणसमये मरणनिमित्तं फलम् उत्पादयितुं व्यवस्थया दूषितः पापाभिलाषोऽस्माकम् अङ्गेषु जीवन् आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যতোঽস্মাকং শাৰীৰিকাচৰণসমযে মৰণনিমিত্তং ফলম্ উৎপাদযিতুং ৱ্যৱস্থযা দূষিতঃ পাপাভিলাষোঽস্মাকম্ অঙ্গেষু জীৱন্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যতোঽস্মাকং শারীরিকাচরণসমযে মরণনিমিত্তং ফলম্ উৎপাদযিতুং ৱ্যৱস্থযা দূষিতঃ পাপাভিলাষোঽস্মাকম্ অঙ্গেষু জীৱন্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယတော'သ္မာကံ ၑာရီရိကာစရဏသမယေ မရဏနိမိတ္တံ ဖလမ် ဥတ္ပာဒယိတုံ ဝျဝသ္ထယာ ဒူၐိတး ပါပါဘိလာၐော'သ္မာကမ် အင်္ဂေၐု ဇီဝန် အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યતોઽસ્માકં શારીરિકાચરણસમયે મરણનિમિત્તં ફલમ્ ઉત્પાદયિતું વ્યવસ્થયા દૂષિતઃ પાપાભિલાષોઽસ્માકમ્ અઙ્ગેષુ જીવન્ આસીત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:5
28 अन्तरसन्दर्भाः  

yatO'ntaHkaraNAt kucintA badhaH pAradArikatA vEzyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAni sarvvANi niryyAnti|


mAMsAd yat jAyatE tan mAMsamEva tathAtmanO yO jAyatE sa Atmaiva|


IzvarENa tESu kvabhilASE samarpitESu tESAM yOSitaH svAbhAvikAcaraNam apahAya viparItakRtyE prAvarttanta;


ataEva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatO vyavasthayA pApajnjAnamAtraM jAyatE|


adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


aparaM svaM svam aggam adharmmasyAstraM kRtvA pApasEvAyAM na samarpayata, kintu zmazAnAd utthitAniva svAn IzvarE samarpayata svAnyaggAni ca dharmmAstrasvarUpANIzvaram uddizya samarpayata|


yuSmAkaM zArIrikyA durbbalatAyA hEtO rmAnavavad aham Etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmEdhyayO rbhRtyatvE nijAggAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatvE nijAggAni samarpayata|


tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhvE pUrvvaM tai ryuSmAkaM kO lAbha AsIt? tESAM karmmaNAM phalaM maraNamEva|


yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|


kintu tadviparItaM yudhyantaM tadanyamEkaM svabhAvaM madIyAggasthitaM prapazyAmi, sa madIyAggasthitapApasvabhAvasyAyattaM mAM karttuM cESTatE|


yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"


yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH|


purA janmanA bhinnajAtIyA hastakRtaM tvakchEdaM prAptai rlOkaizcAcchinnatvaca itinAmnA khyAtA yE yUyaM tai ryuSmAbhiridaM smarttavyaM


tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma|


atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|


yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|


tasmAt sA manOvAnjchA sagarbhA bhUtvA duSkRtiM prasUtE duSkRtizca pariNAmaM gatvA mRtyuM janayati|


yuSmAkaM madhyE samarA raNazca kuta utpadyantE? yuSmadaggazibirAzritAbhyaH sukhEcchAbhyaH kiM nOtpadyantEे?


yaH kazcit pApam Acarati sa vyavasthAlagghanaM karOti yataH pApamEva vyavasthAlagghanaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्