Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yAvatkAlaM pati rjIvati tAvatkAlam UPhA bhAryyA vyavasthayA tasmin baddhA tiSThati kintu yadi pati rmriyatE tarhi sA nArI patyu rvyavasthAtO mucyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यावत्कालं पति र्जीवति तावत्कालम् ऊढा भार्य्या व्यवस्थया तस्मिन् बद्धा तिष्ठति किन्तु यदि पति र्म्रियते तर्हि सा नारी पत्यु र्व्यवस्थातो मुच्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যাৱৎকালং পতি ৰ্জীৱতি তাৱৎকালম্ ঊঢা ভাৰ্য্যা ৱ্যৱস্থযা তস্মিন্ বদ্ধা তিষ্ঠতি কিন্তু যদি পতি ৰ্ম্ৰিযতে তৰ্হি সা নাৰী পত্যু ৰ্ৱ্যৱস্থাতো মুচ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যাৱৎকালং পতি র্জীৱতি তাৱৎকালম্ ঊঢা ভার্য্যা ৱ্যৱস্থযা তস্মিন্ বদ্ধা তিষ্ঠতি কিন্তু যদি পতি র্ম্রিযতে তর্হি সা নারী পত্যু র্ৱ্যৱস্থাতো মুচ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယာဝတ္ကာလံ ပတိ ရ္ဇီဝတိ တာဝတ္ကာလမ် ဦဎာ ဘာရျျာ ဝျဝသ္ထယာ တသ္မိန် ဗဒ္ဓါ တိၐ္ဌတိ ကိန္တု ယဒိ ပတိ ရ္မြိယတေ တရှိ သာ နာရီ ပတျု ရွျဝသ္ထာတော မုစျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યાવત્કાલં પતિ ર્જીવતિ તાવત્કાલમ્ ઊઢા ભાર્ય્યા વ્યવસ્થયા તસ્મિન્ બદ્ધા તિષ્ઠતિ કિન્તુ યદિ પતિ ર્મ્રિયતે તર્હિ સા નારી પત્યુ ર્વ્યવસ્થાતો મુચ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:2
6 अन्तरसन्दर्भाः  

EtatkAraNAt patyurjIvanakAlE nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyatE tarhi sA tasyA vyavasthAyA muktA satI puruSAntarENa vyUPhApi vyabhicAriNI na bhavati|


kintu tadA yasyA vyavasthAyA vazE Asmahi sAmprataM tAM prati mRtatvAd vayaM tasyA adhInatvAt muktA iti hEtOrIzvarO'smAbhiH purAtanalikhitAnusArAt na sEvitavyaH kintu navInasvabhAvEnaiva sEvitavyaH


yAvatkAlaM pati rjIvati tAvad bhAryyA vyavasthayA nibaddhA tiSThati kintu patyau mahAnidrAM gatE sA muktIbhUya yamabhilaSati tEna saha tasyA vivAhO bhavituM zaknOti, kintvEtat kEvalaM prabhubhaktAnAM madhyE|


bhAryyAyAH svadEhE svatvaM nAsti bhartturEva, tadvad bhartturapi svadEhE svatvaM nAsti bhAryyAyA Eva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्