Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastEna sAkaM kruzE'hanyatEti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 वयं यत् पापस्य दासाः पुन र्न भवामस्तदर्थम् अस्माकं पापरूपशरीरस्य विनाशार्थम् अस्माकं पुरातनपुरुषस्तेन साकं क्रुशेऽहन्यतेति वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৱযং যৎ পাপস্য দাসাঃ পুন ৰ্ন ভৱামস্তদৰ্থম্ অস্মাকং পাপৰূপশৰীৰস্য ৱিনাশাৰ্থম্ অস্মাকং পুৰাতনপুৰুষস্তেন সাকং ক্ৰুশেঽহন্যতেতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৱযং যৎ পাপস্য দাসাঃ পুন র্ন ভৱামস্তদর্থম্ অস্মাকং পাপরূপশরীরস্য ৱিনাশার্থম্ অস্মাকং পুরাতনপুরুষস্তেন সাকং ক্রুশেঽহন্যতেতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဝယံ ယတ် ပါပသျ ဒါသား ပုန ရ္န ဘဝါမသ္တဒရ္ထမ် အသ္မာကံ ပါပရူပၑရီရသျ ဝိနာၑာရ္ထမ် အသ္မာကံ ပုရာတနပုရုၐသ္တေန သာကံ ကြုၑေ'ဟနျတေတိ ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 વયં યત્ પાપસ્ય દાસાઃ પુન ર્ન ભવામસ્તદર્થમ્ અસ્માકં પાપરૂપશરીરસ્ય વિનાશાર્થમ્ અસ્માકં પુરાતનપુરુષસ્તેન સાકં ક્રુશેઽહન્યતેતિ વયં જાનીમઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:6
18 अन्तरसन्दर्भाः  

aparanjca kutsitAbhilASAाn pUrayituM yuSmAkaM martyadEhESu pApam AdhipatyaM na karOtu|


kintu sAmprataM yUyaM pApasEvAtO muktAH santa Izvarasya bhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyam anantajIvanarUpanjca phalam AstE|


vyavasthAtmabOdhikEti vayaM jAnImaH kintvahaM zArIratAcArI pApasya krItakigkarO vidyE|


yadi yUyaM zarIrikAcAriNO bhavEta tarhi yuSmAbhi rmarttavyamEva kintvAtmanA yadi zarIrakarmmANi ghAtayEta tarhi jIviSyatha|


vayaM khrISTasya prEmnA samAkRSyAmahE yataH sarvvESAM vinimayEna yadyEkO janO'mriyata tarhi tE sarvvE mRtA ityAsmAbhi rbudhyatE|


khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|


yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH|


kintu yEnAhaM saMsArAya hataH saMsArO'pi mahyaM hatastadasmatprabhO ryIzukhrISTasya kruzaM vinAnyatra kutrApi mama zlAghanaM kadApi na bhavatu|


tasmAt pUrvvakAlikAcArakArI yaH purAtanapuruSO mAyAbhilASai rnazyati taM tyaktvA yuSmAbhi rmAnasikabhAvO nUtanIkarttavyaH,


atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|


yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्