Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অধিকন্তু ৱ্যৱস্থাগমনাদ্ অপৰাধস্য বাহুল্যং জাতং কিন্তু যত্ৰ পাপস্য বাহুল্যং তত্ৰৈৱ তস্মাদ্ অনুগ্ৰহস্য বাহুল্যম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অধিকন্তু ৱ্যৱস্থাগমনাদ্ অপরাধস্য বাহুল্যং জাতং কিন্তু যত্র পাপস্য বাহুল্যং তত্রৈৱ তস্মাদ্ অনুগ্রহস্য বাহুল্যম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အဓိကန္တု ဝျဝသ္ထာဂမနာဒ် အပရာဓသျ ဗာဟုလျံ ဇာတံ ကိန္တု ယတြ ပါပသျ ဗာဟုလျံ တတြဲဝ တသ္မာဒ် အနုဂြဟသျ ဗာဟုလျမ် အဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અધિકન્તુ વ્યવસ્થાગમનાદ્ અપરાધસ્ય બાહુલ્યં જાતં કિન્તુ યત્ર પાપસ્ય બાહુલ્યં તત્રૈવ તસ્માદ્ અનુગ્રહસ્ય બાહુલ્યમ્ અભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:20
28 अन्तरसन्दर्भाः  

tEna yE daNPadvayAvasthitE samAyAtAstESAm EkaikO janO mudrAcaturthAMzaM prApnOt|


atO yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi|yatO'haM dhArmmikAn AhvAtuM nAgatO'smi kintu manaH parivarttayituM pApina AhvAtum AgatO'smi|


atastvAM vyAharAmi, EtasyA bahu pApamakSamyata tatO bahu prIyatE kintu yasyAlpapApaM kSamyatE sOlpaM prIyatE|


yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtum Agaccham|


tESAM sannidhim Agatya yadyahaM nAkathayiSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tESAM pApamAcchAdayitum upAyO nAsti|


adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|


prabhUtarUpENa yad anugrahaH prakAzatE tadarthaM pApE tiSThAma iti vAkyaM kiM vayaM vadiSyAmaH? tanna bhavatu|


yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattA abhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्