Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparam Ekasya janasya pApakarmma yAdRk phalayuktaM dAnakarmma tAdRk na bhavati yatO vicArakarmmaikaM pApam Arabhya daNPajanakaM babhUva, kintu dAnakarmma bahupApAnyArabhya puNyajanakaM babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरम् एकस्य जनस्य पापकर्म्म यादृक् फलयुक्तं दानकर्म्म तादृक् न भवति यतो विचारकर्म्मैकं पापम् आरभ्य दण्डजनकं बभूव, किन्तु दानकर्म्म बहुपापान्यारभ्य पुण्यजनकं बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰম্ একস্য জনস্য পাপকৰ্ম্ম যাদৃক্ ফলযুক্তং দানকৰ্ম্ম তাদৃক্ ন ভৱতি যতো ৱিচাৰকৰ্ম্মৈকং পাপম্ আৰভ্য দণ্ডজনকং বভূৱ, কিন্তু দানকৰ্ম্ম বহুপাপান্যাৰভ্য পুণ্যজনকং বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরম্ একস্য জনস্য পাপকর্ম্ম যাদৃক্ ফলযুক্তং দানকর্ম্ম তাদৃক্ ন ভৱতি যতো ৱিচারকর্ম্মৈকং পাপম্ আরভ্য দণ্ডজনকং বভূৱ, কিন্তু দানকর্ম্ম বহুপাপান্যারভ্য পুণ্যজনকং বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရမ် ဧကသျ ဇနသျ ပါပကရ္မ္မ ယာဒၖက် ဖလယုက္တံ ဒါနကရ္မ္မ တာဒၖက် န ဘဝတိ ယတော ဝိစာရကရ္မ္မဲကံ ပါပမ် အာရဘျ ဒဏ္ဍဇနကံ ဗဘူဝ, ကိန္တု ဒါနကရ္မ္မ ဗဟုပါပါနျာရဘျ ပုဏျဇနကံ ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અપરમ્ એકસ્ય જનસ્ય પાપકર્મ્મ યાદૃક્ ફલયુક્તં દાનકર્મ્મ તાદૃક્ ન ભવતિ યતો વિચારકર્મ્મૈકં પાપમ્ આરભ્ય દણ્ડજનકં બભૂવ, કિન્તુ દાનકર્મ્મ બહુપાપાન્યારભ્ય પુણ્યજનકં બભૂવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:16
14 अन्तरसन्दर्भाः  

yadi yUyam anyESAm aparAdhAn kSamadhvE tarhi yuSmAkaM svargasthapitApi yuSmAn kSamiSyatE;


yE janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti tE'dhunA daNPArhA na bhavanti|


kintu yadAsmAkaM vicArO bhavati tadA vayaM jagatO janaiH samaM yad daNPaM na labhAmahE tadarthaM prabhunA zAstiM bhuMjmahE|


yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"


yatO yaH kazcit kRtsnAM vyavasthAM pAlayati sa yadyEkasmin vidhau skhalati tarhi sarvvESAm aparAdhI bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्