Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 4:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 इब्राहीम् जगतोऽधिकारी भविष्यति यैषा प्रतिज्ञा तं तस्य वंशञ्च प्रति पूर्व्वम् अक्रियत सा व्यवस्थामूलिका नहि किन्तु विश्वासजन्यपुण्यमूलिका।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ইব্ৰাহীম্ জগতোঽধিকাৰী ভৱিষ্যতি যৈষা প্ৰতিজ্ঞা তং তস্য ৱংশঞ্চ প্ৰতি পূৰ্ৱ্ৱম্ অক্ৰিযত সা ৱ্যৱস্থামূলিকা নহি কিন্তু ৱিশ্ৱাসজন্যপুণ্যমূলিকা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ইব্রাহীম্ জগতোঽধিকারী ভৱিষ্যতি যৈষা প্রতিজ্ঞা তং তস্য ৱংশঞ্চ প্রতি পূর্ৱ্ৱম্ অক্রিযত সা ৱ্যৱস্থামূলিকা নহি কিন্তু ৱিশ্ৱাসজন্যপুণ্যমূলিকা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဣဗြာဟီမ် ဇဂတော'ဓိကာရီ ဘဝိၐျတိ ယဲၐာ ပြတိဇ္ဉာ တံ တသျ ဝံၑဉ္စ ပြတိ ပူရွွမ် အကြိယတ သာ ဝျဝသ္ထာမူလိကာ နဟိ ကိန္တု ဝိၑွာသဇနျပုဏျမူလိကာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 ઇબ્રાહીમ્ જગતોઽધિકારી ભવિષ્યતિ યૈષા પ્રતિજ્ઞા તં તસ્ય વંશઞ્ચ પ્રતિ પૂર્વ્વમ્ અક્રિયત સા વ્યવસ્થામૂલિકા નહિ કિન્તુ વિશ્વાસજન્યપુણ્યમૂલિકા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:13
15 अन्तरसन्दर्भाः  

asmAkaM pUrvvapuruSANAM samakSam IzvarO yasmin pratijnjAtavAn yathA, tvaM mE putrOsi cAdya tvAM samutthApitavAnaham|


yE ca lOkAH kEvalaM chinnatvacO na santO 'smatpUrvvapuruSa ibrAhIm achinnatvak san yEna vizvAsamArgENa gatavAn tEnaiva tasya pAdacihnEna gacchanti tESAM tvakchEdinAmapyAdipuruSO bhavEt tadartham atvakchEdinO mAnavasya vizvAsAt puNyam utpadyata iti pramANasvarUpaM tvakchEdacihnaM sa prApnOt|


arthAt zArIrikasaMsargAt jAtAH santAnA yAvantastAvanta EvEzvarasya santAnA na bhavanti kintu pratizravaNAd yE jAyantE taEvEzvaravaMzO gaNyatE|


kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|


aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|


kintvasau yadyapi tESAM vaMzAt nOtpannastathApIbrAhImO dazamAMzaM gRhItavAn pratijnjAnAm adhikAriNam AziSaM gaditavAMzca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्