Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




रोमियों 3:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yasmAd Eka IzvarO vizvAsAt tvakchEdinO vizvAsEnAtvakchEdinazca sapuNyIkariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 यस्माद् एक ईश्वरो विश्वासात् त्वक्छेदिनो विश्वासेनात्वक्छेदिनश्च सपुण्यीकरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যস্মাদ্ এক ঈশ্ৱৰো ৱিশ্ৱাসাৎ ৎৱক্ছেদিনো ৱিশ্ৱাসেনাৎৱক্ছেদিনশ্চ সপুণ্যীকৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যস্মাদ্ এক ঈশ্ৱরো ৱিশ্ৱাসাৎ ৎৱক্ছেদিনো ৱিশ্ৱাসেনাৎৱক্ছেদিনশ্চ সপুণ্যীকরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယသ္မာဒ် ဧက ဤၑွရော ဝိၑွာသာတ် တွက္ဆေဒိနော ဝိၑွာသေနာတွက္ဆေဒိနၑ္စ သပုဏျီကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 યસ્માદ્ એક ઈશ્વરો વિશ્વાસાત્ ત્વક્છેદિનો વિશ્વાસેનાત્વક્છેદિનશ્ચ સપુણ્યીકરિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:30
18 अन्तरसन्दर्भाः  

yatO vyavasthAzAstrAdiSTadharmmakarmmAcArI pumAn atvakchEdI sannapi kiM tvakchEdinAM madhyE na gaNayiSyatE?


kintu labdhazAstrazchinnatvak ca tvaM yadi vyavasthAlagghanaM karOSi tarhi vyavasthApAlakAH svAbhAvikAcchinnatvacO lOkAstvAM kiM na dUSayiSyanti?


yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaM sakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE|


ataEva vyavasthAnurUpAH kriyA vinA kEvalEna vizvAsEna mAnavaH sapuNyIkRtO bhavituM zaknOtItyasya rAddhAntaM darzayAmaH|


ataEva sA pratijnjA yad anugrahasya phalaM bhavEt tadarthaM vizvAsamUlikA yatastathAtvE tadvaMzasamudAyaM prati arthatO yE vyavasthayA tadvaMzasambhavAH kEvalaM tAn prati nahi kintu ya ibrAhImIyavizvAsEna tatsambhavAstAnapi prati sA pratijnjA sthAsnurbhavati|


ESa dhanyavAdastvakchEdinam atvakchEdinaM vA kaM prati bhavati? ibrAhImO vizvAsaH puNyArthaM gaNita iti vayaM vadAmaH|


atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|


IzvarO bhinnajAtIyAn vizvAsEna sapuNyIkariSyatIti pUrvvaM jnjAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvattO bhinnajAtIyAH sarvva AziSaM prApsyantIti|


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu navInA sRSTirEva guNayuktA|


vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE|


yata EkO'dvitIya IzvarO vidyatE kinjcEzvarE mAnavESu caikO 'dvitIyO madhyasthaH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्