Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 sa kiM kEvalayihUdinAm IzvarO bhavati? bhinnadEzinAm IzvarO na bhavati? bhinnadEzinAmapi bhavati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 स किं केवलयिहूदिनाम् ईश्वरो भवति? भिन्नदेशिनाम् ईश्वरो न भवति? भिन्नदेशिनामपि भवति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 স কিং কেৱলযিহূদিনাম্ ঈশ্ৱৰো ভৱতি? ভিন্নদেশিনাম্ ঈশ্ৱৰো ন ভৱতি? ভিন্নদেশিনামপি ভৱতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 স কিং কেৱলযিহূদিনাম্ ঈশ্ৱরো ভৱতি? ভিন্নদেশিনাম্ ঈশ্ৱরো ন ভৱতি? ভিন্নদেশিনামপি ভৱতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 သ ကိံ ကေဝလယိဟူဒိနာမ် ဤၑွရော ဘဝတိ? ဘိန္နဒေၑိနာမ် ဤၑွရော န ဘဝတိ? ဘိန္နဒေၑိနာမပိ ဘဝတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 સ કિં કેવલયિહૂદિનામ્ ઈશ્વરો ભવતિ? ભિન્નદેશિનામ્ ઈશ્વરો ન ભવતિ? ભિન્નદેશિનામપિ ભવતિ;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:29
31 अन्तरसन्दर्भाः  

"ahamibrAhIma Izvara ishAka IzvarO yAkUba Izvara" iti kiM yuSmAbhi rnApAThi? kintvIzvarO jIvatAm Izvara:, sa mRtAnAmIzvarO nahi|


atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|


tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarO manuSyANAm apakSapAtI san


tataH sO'kathayat pratiSThasva tvAM dUrasthabhinnadEzIyAnAM samIpaM prESayiSyE|


vizESatO yihUdIyalOkEbhyO bhinnajAtIyEbhyazca tvAM manOnItaM kRtvA tESAM yathA pApamOcanaM bhavati


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|


yataH khrISTasya susaMvAdO mama lajjAspadaM nahi sa Izvarasya zaktisvarUpaH san A yihUdIyEbhyO 'nyajAtIyAn yAvat sarvvajAtIyAnAM madhyE yaH kazcid tatra vizvasiti tasyaiva trANaM janayati|


ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaH sarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyO bhavati|


bhinnajAtIyAH pavitrENAtmanA pAvitanaivEdyarUpA bhUtvA yad grAhyA bhavEyustannimittamaham Izvarasya susaMvAdaM pracArayituM bhinnajAtIyAnAM madhyE yIzukhrISTasya sEvakatvaM dAnaM IzvarAt labdhavAnasmi|


tasmAd khrISTEna yIzunEvrAhIma AzI rbhinnajAtIyalOkESu varttatE tEna vayaM pratijnjAtam AtmAnaM vizvAsEna labdhuM zaknumaH|


arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,


tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्