Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 ataEva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatO vyavasthayA pApajnjAnamAtraM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অতএৱ ৱ্যৱস্থানুৰূপৈঃ কৰ্ম্মভিঃ কশ্চিদপি প্ৰাণীশ্ৱৰস্য সাক্ষাৎ সপুণ্যীকৃতো ভৱিতুং ন শক্ষ্যতি যতো ৱ্যৱস্থযা পাপজ্ঞানমাত্ৰং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অতএৱ ৱ্যৱস্থানুরূপৈঃ কর্ম্মভিঃ কশ্চিদপি প্রাণীশ্ৱরস্য সাক্ষাৎ সপুণ্যীকৃতো ভৱিতুং ন শক্ষ্যতি যতো ৱ্যৱস্থযা পাপজ্ঞানমাত্রং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အတဧဝ ဝျဝသ္ထာနုရူပဲး ကရ္မ္မဘိး ကၑ္စိဒပိ ပြာဏီၑွရသျ သာက္ၐာတ် သပုဏျီကၖတော ဘဝိတုံ န ၑက္ၐျတိ ယတော ဝျဝသ္ထယာ ပါပဇ္ဉာနမာတြံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અતએવ વ્યવસ્થાનુરૂપૈઃ કર્મ્મભિઃ કશ્ચિદપિ પ્રાણીશ્વરસ્ય સાક્ષાત્ સપુણ્યીકૃતો ભવિતું ન શક્ષ્યતિ યતો વ્યવસ્થયા પાપજ્ઞાનમાત્રં જાયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:20
24 अन्तरसन्दर्भाः  

phalatO mUsAvyavasthayA yUyaM yEbhyO dOSEbhyO muktA bhavituM na zakSyatha tEbhyaH sarvvadOSEbhya Etasmin janE vizvAsinaH sarvvE muktA bhaviSyantIti yuSmAbhi rjnjAyatAM|


vyavasthAzrOtAra Izvarasya samIpE niSpApA bhaviSyantIti nahi kintu vyavasthAcAriNa Eva sapuNyA bhaviSyanti|


ataEva vyavasthAnurUpAH kriyA vinA kEvalEna vizvAsEna mAnavaH sapuNyIkRtO bhavituM zaknOtItyasya rAddhAntaM darzayAmaH|


ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|


adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|


yatO vyavasthAdAnasamayaM yAvat jagati pApam AsIt kintu yatra vyavasthA na vidyatE tatra pApasyApi gaNanA na vidyatE|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


yataH pApaM chidraM prApya vyavasthitAdEzEna mAM vanjcayitvA tEna mAm ahan|


tasya kiM kAraNaM? tE vizvAsEna nahi kintu vyavasthAyAH kriyayA cESTitvA tasmin skhalanajanakE pASANE pAdaskhalanaM prAptAH|


kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|


ahaM yad IzvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriyE|


yuSmAkaM yAvantO lOkA vyavasthayA sapuNyIbhavituM cESTantE tE sarvvE khrISTAd bhraSTA anugrahAt patitAzca|


yayA ca vayam Izvarasya nikaTavarttinO bhavAma EtAdRzI zrESThapratyAzA saMsthApyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्