Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantO mahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyu rdAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ৱস্তুতস্তু যে জনা ধৈৰ্য্যং ধৃৎৱা সৎকৰ্ম্ম কুৰ্ৱ্ৱন্তো মহিমা সৎকাৰোঽমৰৎৱঞ্চৈতানি মৃগযন্তে তেভ্যোঽনন্তাযু ৰ্দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ৱস্তুতস্তু যে জনা ধৈর্য্যং ধৃৎৱা সৎকর্ম্ম কুর্ৱ্ৱন্তো মহিমা সৎকারোঽমরৎৱঞ্চৈতানি মৃগযন্তে তেভ্যোঽনন্তাযু র্দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဝသ္တုတသ္တု ယေ ဇနာ ဓဲရျျံ ဓၖတွာ သတ္ကရ္မ္မ ကုရွွန္တော မဟိမာ သတ္ကာရော'မရတွဉ္စဲတာနိ မၖဂယန္တေ တေဘျော'နန္တာယု ရ္ဒာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 વસ્તુતસ્તુ યે જના ધૈર્ય્યં ધૃત્વા સત્કર્મ્મ કુર્વ્વન્તો મહિમા સત્કારોઽમરત્વઞ્ચૈતાનિ મૃગયન્તે તેભ્યોઽનન્તાયુ ર્દાસ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:7
38 अन्तरसन्दर्भाः  

pazcAdamyanantazAstiM kintu dhArmmikA anantAyuSaM bhOktuM yAsyanti|


kintu yE zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta EvOttamamRtsvarUpAH|


yazchinatti sa vEtanaM labhatE anantAyuHsvarUpaM zasyaM sa gRhlAti ca, tEnaiva vaptA chEttA ca yugapad AnandataH|


yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?


kintu A yihUdinO bhinnadEziparyyantA yAvantaH satkarmmakAriNO lOkAH santi tAn prati mahimA satkAraH zAntizca bhaviSyanti|


yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|


kintvasmAsu yO bhAvIvibhavaH prakAziSyatE tasya samIpE varttamAnakAlInaM duHkhamahaM tRNAya manyE|


aparanjca vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAzayituM kEvalayihUdinAM nahi bhinnadEzinAmapi madhyAd


tatra likhitamAstE yathA, ‘AdipuruSa Adam jIvatprANI babhUva,` kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|


hE bhrAtaraH, yuSmAn prati vyAharAmi, Izvarasya rAjyE raktamAMsayOradhikArO bhavituM na zaknOti, akSayatvE ca kSayasyAdhikArO na bhaviSyati|


atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|


satkarmmakaraNE'smAbhirazrAntai rbhavitavyaM yatO'klAntaustiSThadbhirasmAbhirupayuktasamayE tat phalAni lapsyantE|


yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn prati prasAdO bhUyAt| tathAstu|


yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|


anAdirakSayO'dRzyO rAjA yO'dvitIyaH sarvvajnja Izvarastasya gauravaM mahimA cAnantakAlaM yAvad bhUyAt| AmEn|


kintvadhunAsmAkaM paritrAtu ryIzOH khrISTasyAgamanEna prAkAzata| khrISTO mRtyuM parAjitavAn susaMvAdEna ca jIvanam amaratAnjca prakAzitavAn|


divyadatagaNEbhyaH sa kinjcin nyUnaH kRtastvayA| tEjOgauravarUpENa kirITEna vibhUSitaH| sRSTaM yat tE karAbhyAM sa tatprabhutvE niyOjitaH|


ataH zithilA na bhavata kintu yE vizvAsEna sahiSNutayA ca pratijnjAnAM phalAdhikAriNO jAtAstESAm anugAminO bhavata|


anEna prakArENa sa sahiSNutAM vidhAya tasyAH pratyAzAyAH phalaM labdhavAn|


sa ca pratijnjayAsmabhyaM yat pratijnjAtavAn tad anantajIvanaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्