Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 zAstrE yathA likhati "bhinnadEzinAM samIpE yuSmAkaM dOSAd Izvarasya nAmnO nindA bhavati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 शास्त्रे यथा लिखति "भिन्नदेशिनां समीपे युष्माकं दोषाद् ईश्वरस्य नाम्नो निन्दा भवति।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 শাস্ত্ৰে যথা লিখতি "ভিন্নদেশিনাং সমীপে যুষ্মাকং দোষাদ্ ঈশ্ৱৰস্য নাম্নো নিন্দা ভৱতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 শাস্ত্রে যথা লিখতি "ভিন্নদেশিনাং সমীপে যুষ্মাকং দোষাদ্ ঈশ্ৱরস্য নাম্নো নিন্দা ভৱতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ၑာသ္တြေ ယထာ လိခတိ "ဘိန္နဒေၑိနာံ သမီပေ ယုၐ္မာကံ ဒေါၐာဒ် ဤၑွရသျ နာမ္နော နိန္ဒာ ဘဝတိ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 શાસ્ત્રે યથા લિખતિ "ભિન્નદેશિનાં સમીપે યુષ્માકં દોષાદ્ ઈશ્વરસ્ય નામ્નો નિન્દા ભવતિ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:24
11 अन्तरसन्दर्भाः  

vighnAt jagataH santApO bhaviSyati, vighnO'vazyaM janayiSyatE, kintu yEna manujEna vighnO janiSyatE tasyaiva santApO bhaviSyati|


atO mamEcchEyaM yuvatyO vidhavA vivAhaM kurvvatAm apatyavatyO bhavantu gRhakarmma kurvvatAnjcEtthaM vipakSAya kimapi nindAdvAraM na dadatu|


yAvantO lOkA yugadhAriNO dAsAH santi tE svasvasvAminaM pUrNasamAdarayOgyaM manyantAM nO cEd Izvarasya nAmna upadEzasya ca nindA sambhaviSyati|


vinItiM zucitvaM gRhiNItvaM saujanyaM svAminighnanjcAdizEyustathA tvayA kathyatAM|


nirddOSanjca vAkyaM prakAzaya tEna vipakSO yuSmAkam apavAdasya kimapi chidraM na prApya trapiSyatE|


tatO 'nEkESu tESAM vinAzakamArgaM gatESu tEbhyaH satyamArgasya nindA sambhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्