Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




रोमियों 2:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 kintvEtAdRgAcAribhyO yaM daNPam IzvarO nizcinOti sa yathArtha iti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 किन्त्वेतादृगाचारिभ्यो यं दण्डम् ईश्वरो निश्चिनोति स यथार्थ इति वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 কিন্ত্ৱেতাদৃগাচাৰিভ্যো যং দণ্ডম্ ঈশ্ৱৰো নিশ্চিনোতি স যথাৰ্থ ইতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 কিন্ত্ৱেতাদৃগাচারিভ্যো যং দণ্ডম্ ঈশ্ৱরো নিশ্চিনোতি স যথার্থ ইতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ကိန္တွေတာဒၖဂါစာရိဘျော ယံ ဒဏ္ဍမ် ဤၑွရော နိၑ္စိနောတိ သ ယထာရ္ထ ဣတိ ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 કિન્ત્વેતાદૃગાચારિભ્યો યં દણ્ડમ્ ઈશ્વરો નિશ્ચિનોતિ સ યથાર્થ ઇતિ વયં જાનીમઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:2
27 अन्तरसन्दर्भाः  

yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|


hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|


ataEva hE mAnuSa tvaM yAdRgAcAriNO dUSayasi svayaM yadi tAdRgAcarasi tarhi tvam IzvaradaNPAt palAyituM zakSyasIti kiM budhyasE?


tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi?


tarhi vayaM kiM brUmaH? IzvaraH kim anyAyakArI? tathA na bhavatu|


varttamAnazca bhUtazca bhaviSyaMzca paramEzvaraH| tvamEva nyAyyakArI yad EtAdRk tvaM vyacArayaH|


vicArAjnjAzca tasyaiva satyA nyAyyA bhavanti ca| yA svavEzyAkriyAbhizca vyakarOt kRtsnamEdinIM| tAM sa daNPitavAn vEzyAM tasyAzca karatastathA| zONitasya svadAsAnAM saMzOdhaM sa gRhItavAn||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्