Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yatO 'labdhavyavasthAzAstrA bhinnadEzIyalOkA yadi svabhAvatO vyavasthAnurUpAn AcArAn kurvvanti tarhyalabdhazAstrAH santO'pi tE svESAM vyavasthAzAstramiva svayamEva bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यतो ऽलब्धव्यवस्थाशास्त्रा भिन्नदेशीयलोका यदि स्वभावतो व्यवस्थानुरूपान् आचारान् कुर्व्वन्ति तर्ह्यलब्धशास्त्राः सन्तोऽपि ते स्वेषां व्यवस्थाशास्त्रमिव स्वयमेव भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যতো ঽলব্ধৱ্যৱস্থাশাস্ত্ৰা ভিন্নদেশীযলোকা যদি স্ৱভাৱতো ৱ্যৱস্থানুৰূপান্ আচাৰান্ কুৰ্ৱ্ৱন্তি তৰ্হ্যলব্ধশাস্ত্ৰাঃ সন্তোঽপি তে স্ৱেষাং ৱ্যৱস্থাশাস্ত্ৰমিৱ স্ৱযমেৱ ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যতো ঽলব্ধৱ্যৱস্থাশাস্ত্রা ভিন্নদেশীযলোকা যদি স্ৱভাৱতো ৱ্যৱস্থানুরূপান্ আচারান্ কুর্ৱ্ৱন্তি তর্হ্যলব্ধশাস্ত্রাঃ সন্তোঽপি তে স্ৱেষাং ৱ্যৱস্থাশাস্ত্রমিৱ স্ৱযমেৱ ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယတော 'လဗ္ဓဝျဝသ္ထာၑာသ္တြာ ဘိန္နဒေၑီယလောကာ ယဒိ သွဘာဝတော ဝျဝသ္ထာနုရူပါန် အာစာရာန် ကုရွွန္တိ တရှျလဗ္ဓၑာသ္တြား သန္တော'ပိ တေ သွေၐာံ ဝျဝသ္ထာၑာသ္တြမိဝ သွယမေဝ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યતો ઽલબ્ધવ્યવસ્થાશાસ્ત્રા ભિન્નદેશીયલોકા યદિ સ્વભાવતો વ્યવસ્થાનુરૂપાન્ આચારાન્ કુર્વ્વન્તિ તર્હ્યલબ્ધશાસ્ત્રાઃ સન્તોઽપિ તે સ્વેષાં વ્યવસ્થાશાસ્ત્રમિવ સ્વયમેવ ભવન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:14
16 अन्तरसन्दर्भाः  

yasya kasyacid dEzasya yO lOkAstasmAdbhItvA satkarmma karOti sa tasya grAhyO bhavati, Etasya nizcayam upalabdhavAnaham|


sa IzvaraH pUrvvakAlE sarvvadEzIyalOkAn svasvamArgE calitumanumatiM dattavAn,


tESAM pUrvvIyalOkAnAm ajnjAnatAM pratIzvarO yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum AjnjApayati,


yE janA EtAdRzaM karmma kurvvanti taEva mRtiyOgyA Izvarasya vicAramIdRzaM jnjAtvApi ta EtAdRzaM karmma svayaM kurvvanti kEvalamiti nahi kintu tAdRzakarmmakAriSu lOkESvapi prIyantE|


alabdhavyavasthAzAstrai ryaiH pApAni kRtAni vyavasthAzAstrAlabdhatvAnurUpastESAM vinAzO bhaviSyati; kintu labdhavyavasthAzAstrA yE pApAnyakurvvan vyavasthAnusArAdEva tESAM vicArO bhaviSyati|


tESAM manasi sAkSisvarUpE sati tESAM vitarkESu ca kadA tAn dOSiNaH kadA vA nirdOSAn kRtavatsu tE svAntarlikhitasya vyavasthAzAstrasya pramANaM svayamEva dadati|


kintu labdhazAstrazchinnatvak ca tvaM yadi vyavasthAlagghanaM karOSi tarhi vyavasthApAlakAH svAbhAvikAcchinnatvacO lOkAstvAM kiM na dUSayiSyanti?


puruSasya dIrghakEzatvaM tasya lajjAjanakaM, kintu yOSitO dIrghakEzatvaM tasyA gauravajanakaM


yE cAlabdhavyavasthAstAn yat pratipadyE tadartham Izvarasya sAkSAd alabdhavyavasthO na bhUtvA khrISTEna labdhavyavasthO yO'haM sO'ham alabdhavyavasthAnAM kRtE'labdhavyavastha ivAbhavaM|


yat tasmin samayE yUyaM khrISTAd bhinnA isrAyElalOkAnAM sahavAsAd dUrasthAH pratijnjAsambalitaniyamAnAM bahiH sthitAH santO nirAzA nirIzvarAzca jagatyAdhvam iti|


tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma|


hE bhrAtaraH, zESE vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyENa yEna kEnacit prakArENa vA guNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्