Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 vyavasthAzrOtAra Izvarasya samIpE niSpApA bhaviSyantIti nahi kintu vyavasthAcAriNa Eva sapuNyA bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 व्यवस्थाश्रोतार ईश्वरस्य समीपे निष्पापा भविष्यन्तीति नहि किन्तु व्यवस्थाचारिण एव सपुण्या भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ৱ্যৱস্থাশ্ৰোতাৰ ঈশ্ৱৰস্য সমীপে নিষ্পাপা ভৱিষ্যন্তীতি নহি কিন্তু ৱ্যৱস্থাচাৰিণ এৱ সপুণ্যা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ৱ্যৱস্থাশ্রোতার ঈশ্ৱরস্য সমীপে নিষ্পাপা ভৱিষ্যন্তীতি নহি কিন্তু ৱ্যৱস্থাচারিণ এৱ সপুণ্যা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဝျဝသ္ထာၑြောတာရ ဤၑွရသျ သမီပေ နိၐ္ပာပါ ဘဝိၐျန္တီတိ နဟိ ကိန္တု ဝျဝသ္ထာစာရိဏ ဧဝ သပုဏျာ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 વ્યવસ્થાશ્રોતાર ઈશ્વરસ્ય સમીપે નિષ્પાપા ભવિષ્યન્તીતિ નહિ કિન્તુ વ્યવસ્થાચારિણ એવ સપુણ્યા ભવિષ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:13
29 अन्तरसन्दर्भाः  

yuSmAnahaM vadAmi, tayOrdvayO rmadhyE kEvalaH karasanjcAyI puNyavattvEna gaNitO nijagRhaM jagAma, yatO yaH kazcit svamunnamayati sa nAmayiSyatE kintu yaH kazcit svaM namayati sa unnamayiSyatE|


sa pratyuvAca; yE janA Izvarasya kathAM zrutvA tadanurUpamAcaranti taEva mama mAtA bhrAtarazca|


imAM kathAM viditvA yadi tadanusArataH karmmANi kurutha tarhi yUyaM dhanyA bhaviSyatha|


phalatO mUsAvyavasthayA yUyaM yEbhyO dOSEbhyO muktA bhavituM na zakSyatha tEbhyaH sarvvadOSEbhya Etasmin janE vizvAsinaH sarvvE muktA bhaviSyantIti yuSmAbhi rjnjAyatAM|


vyavasthApAlanEna yat puNyaM tat mUsA varNayAmAsa, yathA, yO janastAM pAlayiSyati sa taddvArA jIviSyati|


yadi vyavasthAM pAlayasi tarhi tava tvakchEdakriyA saphalA bhavati; yati vyavasthAM lagghasE tarhi tava tvakchEdO'tvakchEdO bhaviSyati|


ataEva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatO vyavasthayA pApajnjAnamAtraM jAyatE|


tESAM kOpi prabhEdO nAsti, yataH sarvvaEva pApina IzvarIyatEjOhInAzca jAtAH|


yasmAd Eka IzvarO vizvAsAt tvakchEdinO vizvAsEnAtvakchEdinazca sapuNyIkariSyati|


mayA kimapyaparAddhamityahaM na vEdmi kintvEtEna mama niraparAdhatvaM na nizcIyatE prabhurEva mama vicArayitAsti|


kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|


yuSmAkaM yAvantO lOkA vyavasthayA sapuNyIbhavituM cESTantE tE sarvvE khrISTAd bhraSTA anugrahAt patitAzca|


klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|


sa dhArmmikO 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karOti sa tasmAt jAta ityapi jAnIta|


hE priyabAlakAH, kazcid yuSmAkaM bhramaM na janayEt, yaH kazcid dharmmAcAraM karOti sa tAdRg dhArmmikO bhavati yAdRk sa dhAmmikO 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्