Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে পৰদূষক মনুষ্য যঃ কশ্চন ৎৱং ভৱসি তৱোত্তৰদানায পন্থা নাস্তি যতো যস্মাৎ কৰ্ম্মণঃ পৰস্ত্ৱযা দূষ্যতে তস্মাৎ ৎৱমপি দূষ্যসে, যতস্তং দূষযন্নপি ৎৱং তদ্ৱদ্ আচৰসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে পরদূষক মনুষ্য যঃ কশ্চন ৎৱং ভৱসি তৱোত্তরদানায পন্থা নাস্তি যতো যস্মাৎ কর্ম্মণঃ পরস্ত্ৱযা দূষ্যতে তস্মাৎ ৎৱমপি দূষ্যসে, যতস্তং দূষযন্নপি ৎৱং তদ্ৱদ্ আচরসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ပရဒူၐက မနုၐျ ယး ကၑ္စန တွံ ဘဝသိ တဝေါတ္တရဒါနာယ ပန္ထာ နာသ္တိ ယတော ယသ္မာတ် ကရ္မ္မဏး ပရသ္တွယာ ဒူၐျတေ တသ္မာတ် တွမပိ ဒူၐျသေ, ယတသ္တံ ဒူၐယန္နပိ တွံ တဒွဒ် အာစရသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે પરદૂષક મનુષ્ય યઃ કશ્ચન ત્વં ભવસિ તવોત્તરદાનાય પન્થા નાસ્તિ યતો યસ્માત્ કર્મ્મણઃ પરસ્ત્વયા દૂષ્યતે તસ્માત્ ત્વમપિ દૂષ્યસે, યતસ્તં દૂષયન્નપિ ત્વં તદ્વદ્ આચરસિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:1
20 अन्तरसन्दर्भाः  

kintu sa tamavadat hE manuSya yuvayO rvicAraM vibhAganjca karttuM mAM kO niyuktavAn?


tadA sa jagAda, rE duSTadAsa tava vAkyEna tvAM dOSiNaM kariSyAmi, yadahaM nAsthApayaM tadEva gRhlAmi, yadahaM nAvapanjca tadEva chinadmi, EtAdRzaH kRpaNOhamiti yadi tvaM jAnAsi,


aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtA na bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapi daNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAd yuSmAkamapi dOSAH kSamiSyantE|


yadi tava pratyayastiSThati tarhIzvarasya gOcarE svAntarE taM gOpaya; yO janaH svamatEna svaM dOSiNaM na karOti sa Eva dhanyaH|


kintvEtAdRgAcAribhyO yaM daNPam IzvarO nizcinOti sa yathArtha iti vayaM jAnImaH|


ataEva hE mAnuSa tvaM yAdRgAcAriNO dUSayasi svayaM yadi tAdRgAcarasi tarhi tvam IzvaradaNPAt palAyituM zakSyasIti kiM budhyasE?


anyalOkEbhyO vayaM kiM zrESThAH? kadAcana nahi yatO yihUdinO 'nyadEzinazca sarvvaEva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|


hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati?


ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|


hE nAri tava bharttuH paritrANaM tvattO bhaviSyati na vEti tvayA kiM jnjAyatE? hE nara tava jAyAyAH paritrANaM tvattEा bhaviSyati na vEti tvayA kiM jnjAyatE?


kintu hE nirbbOdhamAnava, karmmahInaH pratyayO mRta EvAstyEtad avagantuM kim icchasi?


hE bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAranjca karOti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karOti| tvaM yadi vyavasthAyA vicAraM karOSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्