Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adhO marddiSyati| asmAkaM prabhu ryIzukhrISTO yuSmAsu prasAdaM kriyAt| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अधिकन्तु शान्तिदायक ईश्वरः शैतानम् अविलम्बं युष्माकं पदानाम् अधो मर्द्दिष्यति। अस्माकं प्रभु र्यीशुख्रीष्टो युष्मासु प्रसादं क्रियात्। इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অধিকন্তু শান্তিদাযক ঈশ্ৱৰঃ শৈতানম্ অৱিলম্বং যুষ্মাকং পদানাম্ অধো মৰ্দ্দিষ্যতি| অস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টো যুষ্মাসু প্ৰসাদং ক্ৰিযাৎ| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অধিকন্তু শান্তিদাযক ঈশ্ৱরঃ শৈতানম্ অৱিলম্বং যুষ্মাকং পদানাম্ অধো মর্দ্দিষ্যতি| অস্মাকং প্রভু র্যীশুখ্রীষ্টো যুষ্মাসু প্রসাদং ক্রিযাৎ| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အဓိကန္တု ၑာန္တိဒါယက ဤၑွရး ၑဲတာနမ် အဝိလမ္ဗံ ယုၐ္မာကံ ပဒါနာမ် အဓော မရ္ဒ္ဒိၐျတိ၊ အသ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋော ယုၐ္မာသု ပြသာဒံ ကြိယာတ်၊ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અધિકન્તુ શાન્તિદાયક ઈશ્વરઃ શૈતાનમ્ અવિલમ્બં યુષ્માકં પદાનામ્ અધો મર્દ્દિષ્યતિ| અસ્માકં પ્રભુ ર્યીશુખ્રીષ્ટો યુષ્માસુ પ્રસાદં ક્રિયાત્| ઇતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:20
26 अन्तरसन्दर्भाः  

tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"


pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|


tathA kRtsnadharmmasamAjasya mama cAtithyakArI gAyO yuSmAn namaskarOti| aparam Etannagarasya dhanarakSaka irAstaH kkArttanAmakazcaikO bhrAtA tAvapi yuSmAn namaskurutaH|


asmAkaM prabhu ryIzukhrISTA yuSmAsu sarvvESu prasAdaM kriyAt| iti|


aparaM yO'smAsu prIyatE tEnaitAsu vipatsu vayaM samyag vijayAmahE|


prabhO ryIzukhrISTasyAnugraha Izvarasya prEma pavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt| tathAstu|


hE bhrAtaraH asmAkaM prabhO ryIzukhrISTasya prasAdO yuSmAkam Atmani sthEyAt| tathAstu|


asmAkaM prabhO ryIzukhrISTasya prasAdaH sarvvAn yuSmAn prati bhUyAt| AmEn|


asmAkaM prabhO ryIzukhrISTasyAnuुgrahaH sarvvESu yuSmAsu bhUyAt| AmEn|


prabhu ryIzuH khrISTastavAtmanA saha bhUyAt| yuSmAsvanugrahO bhUyAt| AmEn|


asmAkaM prabhO ryIzukhrISTasyAnugrahO yuSmAkam AtmanA saha bhUyAt| AmEn|


yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraH prAkAzata|


tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathA tEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO 'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE 'dUSyanta divAnizaM||


asmAkaM prabhO ryIzukhrISTasyAnugrahaH sarvvESu yuSmAsu varttatAM|AmEn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्