Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 spAniyAdEzagamanakAlE'haM yuSmanmadhyEna gacchan yuSmAn AlOkiSyE, tataH paraM yuSmatsambhASaNEna tRptiM parilabhya taddEzagamanArthaM yuSmAbhi rvisarjayiSyE, IdRzI madIyA pratyAzA vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 स्पानियादेशगमनकालेऽहं युष्मन्मध्येन गच्छन् युष्मान् आलोकिष्ये, ततः परं युष्मत्सम्भाषणेन तृप्तिं परिलभ्य तद्देशगमनार्थं युष्माभि र्विसर्जयिष्ये, ईदृशी मदीया प्रत्याशा विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 স্পানিযাদেশগমনকালেঽহং যুষ্মন্মধ্যেন গচ্ছন্ যুষ্মান্ আলোকিষ্যে, ততঃ পৰং যুষ্মৎসম্ভাষণেন তৃপ্তিং পৰিলভ্য তদ্দেশগমনাৰ্থং যুষ্মাভি ৰ্ৱিসৰ্জযিষ্যে, ঈদৃশী মদীযা প্ৰত্যাশা ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 স্পানিযাদেশগমনকালেঽহং যুষ্মন্মধ্যেন গচ্ছন্ যুষ্মান্ আলোকিষ্যে, ততঃ পরং যুষ্মৎসম্ভাষণেন তৃপ্তিং পরিলভ্য তদ্দেশগমনার্থং যুষ্মাভি র্ৱিসর্জযিষ্যে, ঈদৃশী মদীযা প্রত্যাশা ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 သ္ပာနိယာဒေၑဂမနကာလေ'ဟံ ယုၐ္မန္မဓျေန ဂစ္ဆန် ယုၐ္မာန် အာလောကိၐျေ, တတး ပရံ ယုၐ္မတ္သမ္ဘာၐဏေန တၖပ္တိံ ပရိလဘျ တဒ္ဒေၑဂမနာရ္ထံ ယုၐ္မာဘိ ရွိသရ္ဇယိၐျေ, ဤဒၖၑီ မဒီယာ ပြတျာၑာ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 સ્પાનિયાદેશગમનકાલેઽહં યુષ્મન્મધ્યેન ગચ્છન્ યુષ્માન્ આલોકિષ્યે, તતઃ પરં યુષ્મત્સમ્ભાષણેન તૃપ્તિં પરિલભ્ય તદ્દેશગમનાર્થં યુષ્માભિ ર્વિસર્જયિષ્યે, ઈદૃશી મદીયા પ્રત્યાશા વિદ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:24
9 अन्तरसन्दर्भाः  

tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|


sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|


tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|


yuSmAkaM sthairyyakaraNArthaM yuSmabhyaM kinjcitparamArthadAnadAnAya yuSmAn sAkSAt karttuM madIyA vAnjchA|


atO mayA tat karmma sAdhayitvA tasmin phalE tEbhyaH samarpitE yuSmanmadhyEna spAniyAdEzO gamiSyatE|


yuSmaddEzEna mAkidaniyAdEzaM vrajitvA punastasmAt mAkidaniyAdEzAt yuSmatsamIpam Etya yuSmAbhi ryihUdAdEzaM prESayiSyE cEti mama vAnjchAsIt|


tE ca samitEH sAkSAt tava pramnaH pramANaM dattavantaH, aparam IzvarayOgyarUpENa tAn prasthApayatA tvayA satkarmma kAriSyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्